SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ४०६ ___४ पुष्पचूलिकासूत्र तएणं से सुदंसणे गाहावई भूयं दारिय हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणि सोयं दुरूहइ, दुरूहित्ता मित्तनाइ० जाव रवेणं रायगिहं नयरं मज्झं मझेण जेणेव गुणसिलए चेइए तेणेव उवागए, छत्ताईए तित्थयराइसए पासइ, पासित्ता सीयं ठावेइ, ठावित्ता भूयं दारिय सीयाओ पच्चोरुहेइ । तएणं तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीएतेणेव उवागया, तिखुत्तो वंदति नमसंति, बंदित्ता नमंसित्ता एवं वयासो-एवं खल्लु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इटा०, एस णं देवाणुप्पिया ! संसारभउविग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयइ । छायाततः खलु स सुदर्शनो गाथापतिः भतां दारिकां स्नातां यावद् विभूषितशरीरां पुरुषसहस्रवाहिनीं शिविकां द्रोहयति, दूरोह्य मित्रज्ञाति० यावद् रवेण राजगृह नगरं मध्यमध्येन यत्रैव गुणशिलं चैत्य तत्रैवोपागतः, छत्रादीन् तीर्थकरातिशयान् पश्यति, दृष्ट्वा शिविकां स्थापयति, स्थापयित्वा भूतां दारिकां शिबिकातः प्रत्यवरोहयति । ततः खलु तां भूतां दारिकामम्बापितरौ पुरतः कृखा यत्रैव पार्थोऽर्हन् पुरुषादानीयस्तत्रैवोपागतो, त्रिः कृतो वन्देते नमस्यतः, वन्दिखा नमस्थिता एवमवादिष्टाम्-एवं खलु हुए इस प्रकार कहा-हे देवानुप्रियो ! तुम लोग हजार पुरुषोंसे उठायी जानेवाली शिबिकाको भूता दारिकाके लिये तैयार करो और ले आओ। उसके बाद वे लोग शिविकाको सजाकर ले आये ॥१॥ પુરૂષથી ઉપાડાય એવી શિબિકા (પાલખી) ને ભૂતા દારિકા માટે તૈયાર કરે અને લઈ આવે. ત્યાર પછી તે લોકો તે પાલખીને સજાવીને લાવ્યા. (૧). શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy