SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. १ अङ्गति गाथापति कुटुम्बस्यैव, अपितु सर्वस्यापि जनस्येत्यवधेयम् । प्रमाणं = प्रत्यक्षादिप्रमाणवद्धेयोपादेयप्रवृत्तिनिवृत्तिरूपतया संशयराहित्येन पदार्थसार्थपरिच्छेदकः, आधारः = आधारवत् सर्वेषामाश्रयभूतः, आलम्बनं = रज्जुस्तम्भादिवद्विपत्कूपपतज्जनोद्धारकतयाऽवलम्बनम्, आधारो नाम - यमधिष्ठाय जन उन्नतिं गच्छति, स्वरूपाsaस्थो वा वर्तते सः, यदवलम्बनेन च विपदो विनिवर्तन्ते तदालम्बनमिति तयोर्भेदः, चक्षुः = नेत्रं तद्वत् सर्वेषां सकलार्थप्रदर्शकः, यदुक्तंमेधिः, प्रमाणम्, आधारः, आलम्बनं चक्षुरिति । तदेव स्पष्टप्रतिपत्तये औपम्यवाचिभूतशब्दसम्मेलनेन पुनरावर्तयति - मेघीभूत इत्यादि, यावदिति , २५५ लोगोंके भी आश्रय थे, जैसा की उपर बताया जा चुका है। आगे जहाँ-जहाँ ' वि ' ( अपि-भी ) आया है वहाँ सर्वत्र यही तात्पर्य समझना चाहिए । अङ्गति गाथापति अपने कुटुम्बके भी प्रमाण थे । अर्थात् जैसे प्रत्यक्ष अनुमान आदि प्रमाण संदेह आदिको दूर करके हेय ( त्याग करने योग्य ) पदार्थोंसे निवृत्ति और उपादेय ( ग्रहण करने योग्य ) पदार्थोंमें प्रवृत्ति कराते हुए पदार्थोंको जनाते हैं, उसी प्रकार अङ्गति भी अपने कुटुम्बियोंको बताते थे कि अमुक कार्य करने योग्य है, अमुक कार्य करने योग्य नहीं है, यह पदार्थ ग्राह्य है, यह अग्र है 1 ३थ हतो, } नेम ७५२ ४र्शाविवामां आवे छे भागण यागु त्यां नयां 'वि' (अपिપણ ) આવ્યા છે, ત્યાં ત્યાં બધે એજ તાત્પર્ય સમજવાનુ છે. અગતિ ગાથાપતિ પોતાના કુટુમ્બના પણ પ્રમાણ રૂપ હતા, અર્થાત્ જેમ પ્રત્યક્ષ અનુમાન આદિ પ્રમાણ, સંદેહ આદિને દૂર કરીને હેય ( ત્યજવા ચેાગ્ય ) પદાર્થોથી નિવૃત્તિ અને ઉપાદેય ( ગ્રહણ કરવા ચેાગ્ય ) પદાર્થોમાં પ્રવૃત્તિ કરાવતા તે, પદાર્થોને દર્શાવે છે, તેમ અંગતિ પણ પોતાના કુટુમ્બિયાને બતાવતા હતા કે -અમુક કાર્ય કરવું ચેાગ્ય છે, અમુક કાર્ય કરવું ચેાગ્ય નથી, અમુક પદાર્થ ગ્રાદ छे, प्रभु पट्टार्थ अग्राह्य छे, छत्याहि. શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy