SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. १ अङ्गति गाथापति २४९ बहुषु कार्येषु च कारणेषु च मन्त्रेषु च कुटुम्बेषु च गुह्येषु च रहस्येषु च निश्चयेषु च व्यवहारेषु च आपृच्छनीयः प्रतिपृच्छनीयः, स्वस्यापि च खलु कुटुम्बस्य मेधिः, प्रमाणम् , आधारः, आलम्बनं, चक्षुः, मेधिभूतः, यावत् सर्वकार्यवर्द्धकः चापि अभवत् । तंत्र-नगरम्= " पुण्यपापक्रियाविज्ञै,-र्दयादानप्रवर्तकः । कलाकलापकुशलैः, सर्ववर्णैः समाकुलम् ॥ भाषाभिर्विविधाभिश्च, युक्तं नगरमुच्यते ।" निगमो-व्यापारप्रधानस्थानम् , ईश्वराः=ऐश्वर्यसम्पन्नाः, तलवराः= वह अङ्गति गाथापति राजा ईश्वर यावत् सार्थवाहोंके द्वारा बहुतसे कार्यों में, कारणों ( उपायों ) में, मन्त्र ( सलाह ) में, कुटुम्बोंमें, गुह्योंमें, रहस्योंमें, निश्चयोंमें और व्यवहारोंमें एक वार पूछा जाता था, और वार २ पूछा जाता था। और वह अपने कुटुम्बका भी मेधि, प्रमाण, आधार आलम्बन चक्षु, मेधीभूत यावत् समस्त कार्योंको बढाने वाला था। यहाँ यावत् शब्दसे राजा, ईश्वर, तलवर, माण्डविक, कौटुम्बिक, इभ्य, श्रेष्ठी सेनापति और सार्थवाहका ग्रहण होता है । माण्डलिक नरेशको राजा, और ऐश्वर्य वालोंको ईश्वर कहते हैं । राजा संतुष्ट होकर जिन्हें पट्टबन्ध देता है, એ અંગતિ ગાથાપતિને, રાજા, ઈશ્વર યાવત્ સાર્થવાહ તરફથી ઘણાં i, २ (G ) , म ( सदा )भां, मुटुम्मामा, गुह्योभी, २७त्यामा, નિશ્ચયમાં અને વ્યવહારમાં એક વાર પૂછવામાં આવતું હતું, વારંવાર પણ પૂછવામાં આવતું હતું અને તે પોતાના કુટુંબને પણ મેધિ, પ્રમાણ, આધાર, આલંબન, ચક્ષુ, મેધીભૂત, યાવતુ બધાં કાર્યોને આગળ વધારનારે હતે. ___ मा · जाव ' २०४थी. २ant, Jश्व२, त५५२, मांडqिx Aqा भा(५४, કૌટુમ્બિક, ઈભ, શ્રેષ્ઠી, સેનાપતિ અને સાર્થવાહ, એટલા શબ્દોનું ગ્રહણ થાય છે. માંડલિક નરેશને રાજા અને એશ્વર્યવાળાઓને ઈશ્વર કહે છે. રાજા સંતુષ્ટ શ્રી નિયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy