SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग ३ अध्य. १ अङ्गति गाथापति २४५ यावत्-‘अड्डे' आढ्यः, इत्यारभ्य ‘अपरिभूए'-अपरिभूतः, इत्येतत्पर्यन्तोक्तसमस्तविशेषणविशिष्ट इत्यर्थस्तेन-'दित्ते, वित्थिन्न-विउल-भवण-सयणा-ऽऽसणजाण-वाहणाइण्णे, बहुधण-बहुजायस्व-रयए, आओग-पओग-संपउत्ते, विच्छड्डियविउलभत्तपाणे, बहु-दासी-दास-गो-महिस-गवेलयप्पभूए, बहुजणस्स' इत्येषां समन्वयः कर्तव्यः । एतच्छाया च-' दीप्तो विस्तीर्ण-विपुल-भवनशयना-सन-यान-वाहनाऽऽकीर्णो बहुधन-बहुजातरूप-रजत आयोगप्रयोगसंप्रयुक्तो विच्छर्दितमचुरभक्तपानो बहुदासी-दास-गो-महिष-गवेलकमभूतो बहुजनस्य' इति । तत्र दीप्त की. उज्ज्वलः, विस्तीर्णानि विस्तृतानि विपुलानि बहूनि, भवनानि-गेहानि, शयनानि तल्पानि, आसनानि पीठकादीनि, यानानि गाडीप्रभृतीनि, वाहनानि-अश्वादीनि, तैराकीर्णः व्याप्तः समुपेतो वा । बहु-विपुलं धनं मणिप्रभृति यस्य स बहुधनः, स चासौ, बहु-विपुलं जातरूपं= सुवर्ण, रजतं रूप्यं यस्य स बहुजातरूपरजतश्च । आ-समन्ताद् योजनं-द्विगुणा आदिसे युक्त था । कीर्तिसे उज्ज्वल था। उसके पास बहुतसे घर, शय्या, आसन, गाडी, घोडे आदि थे। और वह बहुतसा धन तथा बहुत सोना चादी आदिका लेन देन करता था। उसके घरमें खाने पीनेके बाद बहुतसा अन्न पान आदि खाने पीनेका सामान रहता था जो अनाथ-गरीब मनुष्योको व पशु पक्षियोंको दिया સમૃદ્ધિવાળો હતો. કીર્તિથી ઉજજવળ હતું. તેની પાસે ઘણાં ઘર, શય્યા, આસન ગાડી, ઘડા આદિ હતાં. અને તે બહુ ધન, તથા બહુ સોના ચાંદી આદિનું લેણ દેણ કરતો હતો. તેના ઘરમાં ખાવા પીવા પછી પણ ઘણું અન્ન પાન અને ઘણો ખાવા પીવાને સામાન રહેતા હતા, જે અનાથ-ગરીબ મનુષ્ય તથા પશુ પક્ષીઓને શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy