SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका धर्ग ३ अध्य. १ चद्रदेवका पूर्वभव २३९ एवं खलु गोयमा ! तेणं कालेणं २ सावत्थी नाम नयरी होत्था, कोहए चेइए । तत्थणं सावत्थीए नयरीए अंगई नाम गाहावई होत्था, अड्डे जाव अपरिभूए । तएणं से अंगई गाहावई सावत्थीए नयरीए बहूणं नयरनिगम० जहा आणंदो ॥१॥ एवं खलु गौतम ! तस्मिन् काले तस्मिन् समये 'श्रावस्तिः' नाम नगरी अभवत् , कोष्ठकं चैत्यम् । तत्र खलु श्रावस्त्यां नगर्याम् अङ्गतिर्नाम गाथापतिरभवत् आढयो यावदपरिभूतः । ततः खलु सः अङ्गतिर्गाथापतिः श्रावस्त्यां नगर्या बहूनां नगरनिगम० यथा आनन्दः ॥ १॥ टीका'जइणं भंते' इत्यादि । तस्मिन् काले तस्मिन् समये ज्योति । अथ पुष्पिता नामक तृतीय वर्ग । 'जइणं भंते ' इत्यादिजम्बू स्वामी पूछते हैं हे भदन्त ! मोक्षको प्राप्त श्रमण भगवान महावीरने कल्पावतंसिका नामकः द्वितीय वर्ग स्वरूप उपाङ्गमें पूर्वोक्त भावोंका निरूपण किया है उसके बाद तृतीय અથ પુષિત નામક તૃતીય વર્ગ 'जइणं भंते ' त्यादि. જખ્ખ સ્વામી પુછે છે – હે ભદન્ત! મોક્ષ ગયેલ એવા શ્રમણ ભગવાન મહાવીરે કલ્પાવતંસિકા નામે દ્વિતીય વર્ગ સ્વરૂપ ઉપાંગમાં પૂર્વોકત ભાવનું નિરૂપણ કર્યું છે. ત્યાર પછી શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy