SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४० ___३ पुष्पिगसूत्र केन्द्रः ज्योतिर्देवाधिपतिः, ज्योतीराजः चन्द्रे सिंहासने चतसृभिः सामानिकसाहस्रीभिः यावत् विहरति अवतिष्ठते । इमं प्रत्यक्षं खलु केवलकल्पं सम्पूर्ण जम्बूद्वीपम् एतन्नामकं द्वीपं-मध्यजम्बूद्वीपं विपुलेन-विशालेन अवधिना= अवधिज्ञानेन आभोगयमानः अवलोकयन् श्रमणं भगवन्तं महावीरं पश्यति, दृष्ट्वा यथा सूर्याभः आभियोग्यान्-अभि-मनोऽनुकूलं युज्यन्ते-प्रेष्यकार्ये व्यापार्यन्ते इत्याभियोग्यास्तान् देवान् शब्दयित्वा=आहूय यावत् सुरेन्द्रादि वर्ग स्वरूप पुष्पिता नामक उपाङ्गमें भगवानने कौनसे भाव निरूपण किये हैं ? श्री सुधर्मा स्वामी कहते हैं हे जम्बू ! मोक्षको प्राप्त श्रमण भगवान महावीरने तृतीय वर्ग स्वरूप पुष्पिता नामक उपाङ्गके दस अध्ययन निरूपण किये हैं। वे इस प्रकार हैं-(१) चन्द्र (२) सूर (३) शुक्र ( ४ ) बहुपुत्रिक (५) पूर्ण (६) मानभद्र (७) दत्त (८) शिव (९) वलेपक और (१०) अनाहत ये दस अध्ययन हैं। जम्बू स्वामी पूछते हैंहे भदन्त ! श्रमण भगवान महावीरने पुष्पिता नामक उपाङ्गमें दस अध्य તૃતીય વર્ગ સ્વરૂપ પુષિતા નામના ઉપાંગમાં ભગવાને કયા કયા ભાવ નિરૂપણ स्या छ ? શ્રી સુધર્મા સ્વામી કહે છે – હે જબૂ! મેક્ષપ્રાપ્ત એવા શ્રમણ ભગવાન મહાવીરે તૃતીય વર્ગ સ્વરૂપ પુષ્મિતા નામે ઉપાંગના દશ અધ્યયન નિરૂપણ કર્યા છે. તે આ પ્રકારે છે – (१) यन्द्र (२) सूर (3) शु४ (४) भत्रि (५) पूर्ण (6) भानमा (७) इत्त (८) शिव (6) ५४ भने (१०) अनाहत से श अध्ययन छ. જમ્મુ સ્વામી પુછે છે – હે ભદન! શ્રમણ ભગવાન મહાવીરે પુષ્મિતા નામે ઉપાંગમાં દશ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy