SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ - २३८ __ २ कल्पावतंसिकासून __एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे, गुणसिलए चेइए, सेणिए राया । तेणं कालेणं २ सामी समोसटे, परिसा निग्गया । तेणं कालेणं २ चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए मुहम्माए चंदसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं जाव विहरइ । इमं च णं केवलकप्पं जंबूद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे २ पासइ, पासित्ता समणं भगवं महावीरं जहा सूरियाभे आभिओगे देवे सदावित्ता जाव मुरिंदाभिगमणजोग्गं करेत्ता तमाणत्तियं पञ्चप्पिणइ । सूसरा घंटा, जाव विउव्वणा, नवरं (जाणविमाणं) जोयणसहस्सवित्थिण्णं अद्धतेवहिजोयणसमूसियं, महिंदज्झओ पणुवीसं जोयणमूसिओ, सेसं जहा सूरियाभस्स जाव आगओ नट्टविही तहेव पडिगओ । भंते त्ति भगवं गोयमे समणं भगवं महावीरं, पुच्छा, कूडागारसाला, सरीरं अणुपविट्ठा, पुन्वभवो । एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये राजगृहं नाम नगरं, गुणशिलं चैत्यं, श्रेणिको राजा । तस्मिन् काले तस्मिन् समये स्वामी समवसृतः । परिषत् निर्गता । तस्मिन् काले तस्मिन् समये चन्द्रो ज्योति केन्द्रः ज्योतीराजः चन्द्रावतंसके विमाने सभायां सुधर्मायां चन्द्रे सिंहासने चतभिः सामानिकसाहस्रीभिः यावद् विहरति । इमं च खलु केवलकल्पं जम्बूद्वीपं द्वीपं विपुलेन अवधिना आभोगयमानः २ पश्यति, दृष्ट्वा श्रमणं भगवन्तं महावीरं यथा सूर्याभः आभियोग्यान् देवान् शब्दयिखा यावत् सुरेन्द्रादिगमनयोग्यं कृखा तामाज्ञप्तिकां प्रत्यर्पयति । मुखरा घण्टा यावत् विकुर्वणा नवरं (यानविमानं) योजनसहस्रविस्तीर्णम् अर्धत्रिषष्टियोजनसमुच्छ्रितम् , महेन्द्रध्वजः पञ्चविंशतियोजनमुच्छ्रितः, शेषं यथा सूर्याभस्य यावदागतो नाव्यविधिस्तथैव प्रतिगतः । भदन्त इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं, पृच्छा, कूटागारशाला, शरीरमनुमविष्टा, पूर्वभवः । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy