SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २७ सुन्दरबोधिनी टीका वर्ग ३ अध्य. १ चन्द्रदेवका पूर्वभव अथ पुष्पिताख्यस्तृतीयो वर्ग: मूलम्जइ णं भंते ! समणेणं भगवया जाव संपत्तेणं उवंगाणं दोचस्स वग्गस्स कप्पवडिसियाणं अयमढे पन्नत्ते, तच्चस्स णं भंते ! वग्गस्स उवंगाणं पुफियाणं के अटे पण्णत्ते ? । एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं तच्चस्स वग्गस्स पुफियाणं दस अज्झयणा पन्नत्ता, तंजहा '१ चंदे २ सूरे ३ सुक्के ४ बहुपुत्तिय ५ पुन्न ६ माणभदे य । ७ दत्ते ८ सिवे ९ वलेया, १० अणााढए चेव बोद्धव्वे ॥१॥ जइ णं भंते ! समणेणं जाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स पुफियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते ?। छाया___ यदि खलु भदन्त ! श्रमणेन भगवता यावत् संप्राप्तेन उपाङ्गानां द्वितीयस्य वर्गस्य कल्पावतंसिकानामयमर्थः प्रज्ञप्तः, तृतीयस्य खलु भदन्त ! वर्गस्य उपाङ्गानां पुष्पितानां कोऽर्थः प्रज्ञप्तः ? एवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन उपाङ्गानां तृतीयस्य वर्गस्य पुष्पितानां दशाध्ययनानि प्रज्ञप्तानि, तद्यथा-चन्द्रः (१) सूरः (२) शुक्रः (३) बहुपुत्रिका (४) पूर्णः (५) मानभद्रश्च (६) दत्तः (७) शिवः (८) वलेपकः (९): अनादृतः (१०) चैव बोद्धव्यः । यदि खलु भदन्त ! श्रमणेन यावत् संप्राप्तेन पुष्पितानां दशाध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भदन्त ! अध्ययनस्य पुष्पितानां श्रमणेन यावत् संप्राप्तेन कोऽर्थः प्रज्ञप्तः ? શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy