SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २२६ कल्पावतसिकासूत्र पुच्छर, सामी कहे जाव सहि भत्ताई अणसणाए छेदित्ता आलोइय० उर्दू चंदिम० सोहम्मे कप्पे देवत्ताए उवबन्ने, दो सागराई । से णं भंते ! पउमे देवे ताओ देवलगाओ आउक्खएणं पुच्छा, गोयमा ! महाविदेहे वासे जहा aourat जाव अंतं काहि । तं एवं खलु जंबू ! समणेणं जाव संपत्तेर्ण कप्पवर्डिसियाणं पढमस्स अज्झयणस्स अयमट्ठे पत्ते तिबेमि ||२|| || पढममज्झयणं समत्तं ॥ स्थविरा अवतीर्णा भगवान् गौतमः पृच्छतिः स्वामी कथयति यावत् षष्टिं भक्तानि अनशनेन छित्वा आलोचित ऊर्ध्वं चन्द्रमः० सौधर्मे कल्पे देवत्वेन उपपन्नः । द्वौ सागरौ । स खलु भदन्त ! पद्मो देवस्ततो देवलोकाद् आयुः क्षयेण पृच्छा गौतम ! महाविदेहे वर्षे यथा दृढप्रतिज्ञो याव - दन्तं करिष्यति । तदेवं खलु जम्बूः ! श्रमणेन यावत् संप्राप्तेन कल्पावतंसिकानां प्रथमस्याध्ययनस्य अयमर्थः प्रज्ञप्तः । इति ब्रवीमि ॥ २ ॥ ॥ प्रथममध्ययनं समाप्तम् ॥ टीका ● 'सामी' इत्यादि - स्थविरा अवतीर्णाः - विपुलगिरितोऽधस्तादागताः । शेषं सुगमम् ॥ २ ॥ ॥ प्रथममध्ययनं समाप्तम् ॥ सामी समोसरिए ' इत्यादि— भगवान महावीर प्रभु पधारे, परिषद धर्म श्रवण करनेके लिये निकली । कूणिक राजा भी धर्मोपदेश सुननेके लिए निकला, कुमार पद्म भी महाबलके समान 'सामी समासरिए ' त्याहि. ભગવાન મહાવીર પ્રભુ પધાર્યાં. પરિષદ્ ધર્મ શ્રવણ કરવા માટે નિકળી. કૃણિક રાજા પણ ધર્મોપદેશ સાંભળવા માટે નિકળ્યા. કુમાર પદ્મ પણ મહાખલની પેઠે શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy