SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका वर्ग २ अध्य. १ पद्मकुमार मूलम् - सामो समोसरिए । कूणिए निग्गए । पउमेवि जहा महम्बले निग्गए तहेव अम्मापि - आपुच्छणा जाव पव्वइए अणगारे जाए जाव गुत्तभयारी । २२५ तणं से पउमे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जर, अहिज्जित्ता बहूहिं चउत्थछम जाव विहरइ । तरणं से पउमे अणगारे तेणं ओरालेणं जहा मेहो तहेव धम्मजागरिया चिंता एवं जहेव मेहो तहेव समणं भगवं आपूच्छित्ता विउले जाव पाओ गए समाणे तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्का - रस अंगाइ, बहुपडिपुण्णाई पंच वासाई सामन्नपरियार, मासियाए संलेहणाए सहि भत्ताइं० आणुपुव्वी कालगए । थेरा ओइन्ना भगवं गोयमो छाया---- स्वामी समवसृतः । परिषत् निर्गता । कूणिको निर्गतः । पद्मोऽपि यथा महाबलो निर्गतस्तथैव अम्बापित्रापृच्छना यावत् प्रव्रजितोऽनगारो जातो यावत् गुप्तब्रह्मचारी । ततः खलु स पद्मोsनगारः श्रमणस्य भगवतो महावीरस्य तथारूपाणां स्थविराणाम् अन्तिके सामायिकादिकानि एकादशाङ्गानि अधीते । अधीत्य बहुभिः चतुर्थषष्ठाष्टम० यावद् विहरति । ततः स पद्मोऽनगारो तेन उदारेण यथा मेघस्तथैव धर्मजागरिका, चिन्ता, एवं यथैव मेघस्तथैव श्रमणं भगवन्तमापृच्छय विपुले यावत् पादपोपगतः सन् तथारूपाणां स्थविराणाम् अन्तिके सामायिकादिकानि एकादशाङ्गानि बहुप्रतिपूर्णानि पञ्च वर्षाणि श्रामण्यपर्यायः । मासिक्या संलेखनया षष्ठि भक्तानि० आनुपूर्व्या कालगतः । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy