SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ निश्यावलिका सूत्र १८८ आमुरुते जाव मिसिमिसेमाणे तचं दयं सदावेइ, सदावित्ता एवं वयासीगच्छह णं तुमं देवाणुपिया ! वेसालीए नयरीए चेडगस्स रनो वामेणं पारणं पायपीढं अकमाहि अक्कमित्ता कुंवरगेणं लेहं पणावेहि, पणावित्ता आमुरत्ते जावं मिसिमिसेमाणे तिवलियं मिउडिं निडाले साहद्दु चेडगं रायं एवं वदाहि - हं भो चेडगराया ! अपत्थियपत्थया ! दुरंत - जाब- परिवज्जिया ! एस णं कूणिए राया आणवेइ-पचप्पिणाहि णं कुणियस्स रनो सेयणगं गंधहत्थि अट्ठारसवंकं च हारं वेहल्लं च कुमारं पेसेहि, अहवा जुद्धसज्जा चिट्ठाहि, एस णं णिए राया सबले सवाहणे सखंधावारे णं जुद्धसज्जे इह हव्वमागच्छ ॥ ४२ ॥ निशम्य आशुरक्तः यावन्मि सिमिसी - कुर्वन् तृतीयं दूतं शब्दयति, शब्दयित्वा एवमवादीत्-गच्छ खलु त्वं देवानुप्रिय ! वैशाल्यां नगर्यां चेटकस्य राज्ञो वामेन पादेन पादपीठमाक्राम, आक्रम्य कुन्ताग्रेण लेखं प्रणायय, प्रणाय्य आशुरतो यावत् मिसिमिसीकुर्वन् त्रिवलिकां भ्रुकुटिं ललाटे संहत्य चेटकं राजानमेवं वद-हं भो चेटकराजाः ! अप्रार्थित पार्थकाः ! दुरन्त- यावत्परिवर्जिताः । एष खलु कूणिको राजा आज्ञापयति - प्रत्यपयत खलु कूणिकस्य राज्ञः सेचनकं गन्धहस्तिनमष्टादशवक्रं च हारं वैहल्ल्यं च कुमारं प्रेषयत, अथवा युद्धसज्जाः तिष्ठत । एष खलु कूणिको राजा सबलः सवाहनः सस्कन्धावारः खलु युद्धसज्ज इह हव्यमाच्छति ॥ ४२ ॥ टीका " तणं से कूणिए ' इत्यादि - सबल: - सेनायुक्तः, सवाहनः - रथादि ' तएणं से कूणिए ' इत्यादि इसके बाद कूणिक राजाने दूसरी बार फिर दूतको बुलाया और कहा - ' तरणं तस्स ' धत्याहि. આ પછી કૂણિક રાજાએ ખીજી વાર પાછા તને ખેલાયેા અને કહ્યું— શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy