SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १८७ सुन्दरबोधिनी टीका चेटक-कूणिकका दूतद्वारा संवाद तएणं से चेडए राया तं दूयं एवं वयासी जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए जहा पढमं जाव वेहल्लं च कुमारं पेसेमि, तं दूयं सक्कारेइ संमाणेइ पडिविसज्जेइ । तए णं से दूर जाव कूणियस्स रनो वद्धावित्ता एवं वयासो-चेडए राया आणवेइ-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए जाव चेहल्लं कुमारं पेसेमि, तं न देइ णं सामी ! चेडए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं, वेहल्लं कुमार नो पेसेइ । तएणं से कूणिए राया तस्स दूयस्स अंतिए एयमढे सोचा निसम्म ततः खलु स दूतः कूणिकस्य राज्ञस्तथैव यावद् वर्धयिता एवमवादीत्-एवं खलु स्वामिन् ! कूणिको राजा विज्ञपयति-यानि कानीति यावद् वैहल्ल्यं कुमारं प्रेषयत । ततः खलु स चटको राजा तं दूतमेवमवादी-यथा चैव खलु देवानुपिय ! कूणिको राजा श्रेणिकस्य राज्ञः पुत्रः चेलनाया देव्या आत्मजः, यथा प्रथमं यावद् वैहल्ल्यं च कुमारं प्रेषयामि । तं दूतं सत्करोमि सम्मानयति प्रतिविसर्जयति । ततः खलु स दूतो यावत् कणिकस्य राज्ञो० वर्धयिता एवमवादीचेटको राजा आज्ञापयति-यथा चैव खलु देवानुपिय ! कूणिको राजा श्रेणिकस्य राज्ञः पुत्रः चेलनाया देव्या आत्मजः यावद् वैहल्यं कुमार प्रेषयामि, तन्न ददाति खलु स्वामिन् ! चेटको राजा सेचनकं गन्धहस्तिनम् अष्टादशवक्रं च हारं, वैहल्ल्यं कुमारं नो प्रेषयति । ततः खलु स कूणिको राजा तस्य दूतस्यान्तिके एतमर्थ श्रुत्वा શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy