SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ निरयावलिका सूत्र मूलम् तएणं से कूणिए राया दुचं पि दूयं सद्दावित्ता एवं वयासीगच्छह णं तुम देवाणुप्पिया ! वेसालिं नयरिं, तत्थ णं तुमं मम अजगं चेडगं रायं जाव एवं वदाहि-एवं खलु सामी ! कूणिए राया विनवेइजाणि काणि रयणाणि समुप्पजंति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रन्नो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तं जहा-सेयणए गंधहत्थी, अट्ठारसवंके हारे, तण्णं तुब्भे सामी ! रायकुलपरंपरागयं ठिइयं अलोवेमाणा सेयणगं गन्धहत्थि अट्ठारसर्वकं हारं कूणियस्स रन्नो पञ्चप्पिणह, वेहल्लं कुमारं पेसेह । तए णं से दूए कूणियस्स रन्नो तहेव जाव वद्धावित्ता एवं वयासीएवं खलु सामी ! कूणिए राया विनवेइ-जाणि काणित्ति जाव वेहल्लं कुमारं पेसेह । छाया ततः खलु स कूणिको राजा द्वितीयमपि दूतं शब्दयिता एवमवादीगच्छ खलु त्वं देवानुप्रिय ! वैशाली नगरी, तत्र खलु त्वं मम आर्यके चेटकं राजानं यावद् एवं वद-एवं खलु स्वामिन् ! कूणिको राजा विज्ञपयति-यानि कानि रत्नानि समुत्पद्यन्ते सर्वाणि तानि राजकुलमामीनि, श्रेणिकस्य राज्ञो राज्यश्रियं कुर्वतः पालयतो द्वे रत्ने समुत्पन्ने, तद्यथा-सेचनको गन्धहस्ती, अष्टादशवक्रो हारः, तत्खलु यूयं स्वामिन् ! राजकुलपरम्परागतां स्थितिमलोपयन्तः सेचनकं गन्धहस्तिनम् , अष्टादशवक्रं च हारं कूणिकाय राज्ञे प्रत्यर्पयत, बैहल्ल्यं कुमारं प्रेषयत । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy