SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कूणिकका नामकरण दष्टामग्रालिकाम् अङ्गुल्या अग्रभागम् आस्ये स्वमुख प्रक्षिपति, प्रक्षिप्य-पूर्य शोणितं च आस्येन आमशति-चोषयति । ततः तस्माच्चोषणात् खल स दारको निवृतः शान्तः निर्वेदनः वेदनारहितः तूष्णीका-समौनः संतिष्ठते= आस्ते । एवं यदा यदा स आर्तस्वरेण रौति तदा तदा श्रेणिक एवमेव करोति । ____ ततः अर्जुलीपीडाशमनानन्तरं तस्य दारकस्य मातापितरौ तृतीये दिवसे चन्द्रसूर्यदर्शनं कारयतः यावत् सम्प्राप्ते द्वादशे दिवसे एतद्रूपं गुणनिष्पन्नं नामधेयं करुतः-यस्मात् खलु उत्कुरुटिकायां पतितस्यास्य दारकस्यालिका कुकुटपिच्छकेन दूमिता=पीडिताऽतः कूणिता-संकुचिता जाता तत्-तस्मात्का रणाद् भवतु अस्य दारकस्य नाम 'कूणिक ' इति, तदनु मातापितरौ तस्य दारकस्य नाम कुरुतः ‘कूणिक ' इति ॥ ३५ ॥ कर थूकता था, जिससे उस बालककी वेदना कम होती थी और वह चुप होजाता था । जब कभी भी वह बालक वेदनासे छटपटाने लगता था तभी राजा श्रेणिक आकर उसकी वेदना उसी प्रकारसे शान्त करता था। बाद माता पिताने तीसरे दिन उस बालकको चन्द्र सूर्यका दर्शन कराया। यावत् बारहवें दिन बडे उत्सवके साथ उस बालकका नाम रखते हुए बोले किउकरडीपर डाले हुए हमारे इस बालककी अंगुली मुर्गेके काट खानेसे कूणित-संकुचित होगई इस कारणसे इस बालकका गुण-निष्पन्न नाम 'कूणिक' रक्खा जाय, ऐसा सोचकर माता-पिताने उसका नाम 'कूणिक' रक्खा। ॥ ३५ ॥ નાખતું હતું જેથી તે બાળકની વેદના ઓછી થતી હતી. અને તે શાંત (રડતે બંધ) થઈ જતો હતો. જ્યારે જ્યારે તે બાળક વેદનાથી તડફડવા લાગે ત્યારે ત્યારે રાજા શ્રેણિક આવીને તેની વેદના તેજ રીતે શાંત કરતા હતા. બાદ માતા પિતાએ ત્રીજે દિવસે તે બાળકને ચંદ્ર સૂર્યનાં દર્શન કરાવ્યાં. પછી બારમે દિવસ મેટા ઉત્સવથી તે બાળકનું નામ પાડતાં બોલ્યા કે-ઉકરડો ઉપર નાખી દીધેલા અમારા આ બાલકની આંગળી કુકડાના કરડી ખાવાથી કુણિત (સંકુચિત) થઈ ગઈ તેથી આ બાળકનું ગુણનિષ્પન્ન (ગુણ દર્શાવતું) નામ 'णि 'राम नये. माg वियारी माता पिता तेनु नाम 'गुड' . (३५) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy