SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४२ टीका ' तरणं तस्स ' इत्यादि - ततः = गृहसमानयनानन्तरं तस्य दारकस्य एकान्ते—उत्कुरुटिकायाम् उज्झ्यमानस्य अग्राङ्गुलिका कुक्कुटपिच्छकेन = पिच्छ एवं पिच्छकः चञ्चुः, कुक्कुटस्य पिच्छकः कुक्कुटपिच्छकः, तेन = कुक्कुट चञ्चुना, दूना - परितापिता दष्टेति यावदिति च अभूत् । तेनाङ्गुलितोऽभीक्ष्णमभीक्ष्णं पुनः पुनः पूयं - दूषित दुर्गन्धशोणितम्- 'पीप' - इति भाषायाम् - शोणितं रक्तं च अभिनिस्रवति । ततः तस्मात् - पूयशोणिताभिस्रावात् स दारको वेदनाभिभूतः तीब्रदुःखपीडितः सन् महता - महता - उच्चैरुचैः शब्देन चीत्कारेण आरसति-विलपति । ततः खलु श्रेणिको राजा तस्य दारकस्य आरसितशब्दम् = आर्तनादं श्रुत्वा निशम्य हृदयेनावधार्य यत्रैव स दारकस्तत्रैबोपागच्छति, उपागत्य तं दारकं करतलपुटेन गृह्णाति, गृहीत्वा ताम् = कुक्कुट निश्यावलिका सूत्र " तणं तस्स ' इत्यादि — एकान्त उकरडीपर डाले हुए उस बालककी अंगुली के अग्रभागको कुक्कुट ( मुर्गे ) ने काट खाया जिससे उसकी अंगुली पक गयी और उससे बारबार रक्त और पीप बहने लगा, इससे उसको बडी वेदना होती थी और आर्तस्वरसे रुदन करता था । उसका आर्तनाद सुनकर राजा उसके पास आता था और बालकको उठाकर उसकी अंगुली अपने मुँह में लेकर झरते हुए शोणित और पीपको चूस २ 6 ayu aze' Seulle. એકાંત ઉકરડી ઉપર નાખી દીધેલ તે છેાકરાની આંગળીના આગલા ભાગને કુકડા કરડી ગયા જેથી તેની આંગળી પાકી ગઈ તથા તેમાંથી વારંવાર લેાહી અને પરૂ વહેવા લાગ્યું. આથી તેને બહુ વેદના થતી હતી અને આ સ્વરથી રૂદન કરતા હતા તેના આનાદ સાંભળી રાજા તેની પાસે આવતા અને માળકને ઉપાડીને તેની આંગળી પેાતાના માંમાં લઇને ઝરતાં લેાહી અને પને ચુસી ચુસીને ચુકી શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy