SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४४ निरयावलिका सूत्र - मूलम् छाया - तएणं तस्य कूणियस्स अणुपुव्वेणं ठिइवडियं च जहा मेहस्य जाव उप्पि पासायवरगए विहरइ, अट्टओ दाओ ॥३६॥ छाया___ ततः खलु तस्य कूणिकस्यानुपूर्वेण स्थितिपतित च यथा मेघस्य यावत् उपरि प्रासादवरगतो विहरति । अष्ट दायाः ३६ ॥ टीका'तएणं तस्स ' इत्यादि । ततः नामकरणानन्तरं तस्य कूणिकस्य अनुपूर्वेण अनुक्रमेण स्थितिपतितं-कुलक्रमागतम् उत्सवादिकम् यथा मेघस्य= मैघकुमारस्येव करोति यावत् अष्टाष्ट दायाः श्वशुरेण जामात्रे दीयमानाः पदार्थाः 'दहेज' इति भाषायाम् ॥ ३६ ॥ 'तएणं तस्स' इत्यादि नामकरणके बाद कूणिकका कुलपरम्परागत उत्सव-विवाहादि कार्य मेघ कुमारके समान हुए। श्वशुरकी ओरसे आठ-आठ दहेज वस्तुएं आयीं और श्रेष्ठ प्रासादपर पूर्वपुण्योपार्जित मनुष्यसम्बन्धी पाँचों इन्द्रियोंके सुखका अनुभव करने लगे ॥ ३६॥ 'तएणं तस्स' त्या. નામકરણ પછી કુણિકનાં કુલપરંપરાનુસાર ઉત્સવ-વિવાહ આદિ કાર્ય મેઘકુમાર સમાન થયાં. ધશુરના તરફથી આઠ-આઠ દહેજ વસ્તુ આવી અને ઉત્તમ મહેલમાં પૂર્વ પુયે પાર્જિત મનુષ્યસબંધી પાંચ ઇન્દ્રિયેના સુખનો અનુભવ ४२१॥ साया. (38) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy