SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३२ निरयावलका सूत्र मूलम् — तर णं सा चेल्लणा देवी तं गब्भं जाहे नो संचाएइ बहूहिं गब्भसाडणेहि य जाव गन्भविद्धंसणेहि य साडित्तए वा जाव विद्धंसित्तए वा, ताहे संता तंता परितंता निव्विन्ना समाणा अकामिया अवसवसा अट्टवसट्टदुट्टा तं गब्भं परिवहइ । तणं सा चेल्लणा देवी नवहं मासाणं बहुपडि पुण्णाणं जाव सोमालं सुरूवं दारयं पयाया ॥ ३३ ॥ छाया ततः खलु सा चेल्लना देवी तं गर्भं यदा नो शक्नोति बहुभिर्गर्भशातनैश्च यावद् गर्भविध्वंसनैश्च शातयितुं वा यावद् विध्वंसयितुं वा तदा शान्ता तान्ता परितान्ता निर्विण्णा सती अकामिका अपस्ववशा आर्तवशातदुःखार्ता तं गर्भं परिवहति । ततः खलु सा चेल्लना देवी नवसु मासेषु बहुप्रतिपूर्णेषु यावत् सुकुमारं सुरूपं दारकं प्रजाता ॥ ३३ ॥ टीका सा ' तरणं सा' इत्यादि - ततः गर्भविध्वंसनप्रयासवैफल्यानन्तरं चेल्लना देवी यदा तं गर्भ नाशयितुं नो शक्नोति तदा श्रान्ता - ग्लानिं प्राप्ता, ' तरणं सा' इत्यादि - बादमें रानी अपने प्रयासके विफल होनेके कारण ग्लानिको प्राप्त हुई, 'तणं सा' त्याहि. પછી રાણી પેાતાના પ્રમાસમાં નિષ્ફલ જવાથી અક્સાસ કરવા લાગી ખેદ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy