SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका चेल्लना रानीके विचार कालसमये अयमेतद्रूपो यावत् समुदपद्यत-यदि तावत् अनेन दारकेण गर्भगतेन चैव पितुरुदरवलिमांसानि खादितानि तत् श्रेयः खलु मम एतं गर्भ शातयितुं वा पातयितुं वा गालयितुं वा विध्वंसयितुं वा । एवं संप्रेक्षते, संप्रेक्ष्य तं गर्भ बहुभिर्गर्भशातनैश्च गर्भपातनैश्च गर्भगालनैश्च गर्भविध्वंसनैश्च इच्छति शातयितुं वा पातयितुं वा गालयितुं वा विध्वंसयितुं वा, नो चैव खलु स गर्भः शीर्यते वा पतति वा गलति वा विध्वंसते वा ॥३२॥ टीका'तएणं तीसे' इत्यादि-ततः तदनन्तरम् शातयितुम् औषधैर्विशीर्णयितुं, पातयितुं गर्भाशयादहिष्कर्तुम् , गालयितुं रुधिरादिरूपं कर्तुम्, विध्वंसयितुं= सर्वथा नाशयितुम् , एवम् उक्तमकारेण संमेक्षते-विचारयति, अन्यत् सर्व सुबोधम् ॥ ३२॥ 'तएणं तीसे' इत्यादि एक समय रानी रातको सोचने लगी कि इस बालकने गर्भ में आते ही अपने पिताके कलेजेका मांस खाया, इस लिये मुझे उचित है कि इस गर्भको सडानेके लिए, गिरानेके लिए, गलानेके लिए और विध्वंस करनेके लिए कुछ उपाय करूं। ऐसा विचारकर रानीने औषधि आदिके द्वारा वैसा ही उपाय किया, परन्तु वह गर्भ न सड सका, न गिर सका न गल सका और न उसका किसी प्रकार नाश हो सका ॥ ३२ ॥ 'तएणं तीसे' त्यादि એક સમય રાણી રાતમાં વિચાર કરવા લાગી કે આ બાળકે ગર્ભમાં આવતાં જ પોતાના બાપનાં કલેજાનું માંસ ખાધું આથી મારે માટે ચગ્ય છે કે આ ગર્ભને સડાવવા માટે–પાડી નાખવા માટે–ગાળવા માટે અને નાશ કરવા માટે કાંઈ ઉપાય કરૂં એવા વિચાર કરી રાણીએ એષધી આદિથી એવાજ ઉપાય કર્યા. પરંતુ તે ગર્ભ ન સડ, ન પડે, ન ગળ્યો કે ન કોઈ પ્રકારે તેને નાશ થઈ શક્યું. (૩૨) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy