SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १३० निरयावलिका सूत्र ततः स खलु अभयकुमारः श्रेणिकस्य राज्ञः उदरवलिमांसानि गृह्णाति, गृहीत्वा यत्रैव चेल्लना देवी तत्रैवोपागच्छति; उपागत्य च चेल्लनाया देव्याः उपनयति-समीपे स्थापयति । ततः खलु सा चेल्लना देवी श्रेणिकस्य राज्ञस्तैरुदरवलिमासैः शूलैः= पक्वैः, यावद् दोहदं विनयति पूरयति । ततः खल सा चेल्लना देवी सम्पूर्णदोहदा सम्पूर्णमनोरथा एवं सम्मानितदोहदा-आदृतदोहदा, विच्छिन्नदोहदा इष्टवस्तुमाप्त्याऽन्यवस्त्वभिलाषरहिता तं गर्भ सुखं सुखेन परिवहति-धारयति ॥ ३१॥ मूलम्तए णं तीसे चेल्लणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुपजित्था, जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमंसाणि खाइयाणि तं सेयं खलु मम एवं गभं साडित्तए वा गालित्तए वा विद्धंसित्तए वा, एवं संपेहेइ संपेहित्ता तं गम्भ बहूहिं गब्भसाडणेहि य गब्भपाडणेहि य गभगालणेहि य गब्भविद्धंसणेहि य इच्छइ साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गन्भे सडइ वा पडइ वा गलइ वा विद्धंसइ वा ॥३२॥ छायाततः खलु तस्याश्चेल्लनाया देव्या अन्यदा कदाचित् पूर्वरात्रापररात्र इस प्रकार अभयकुमारने रानीका दोहद पूरा किया। रानी अपने दोहदके पूर्ण होनेपर सुखपूर्वक गर्भको धारण करने लगी ॥३१॥ આવી રીતે અભયકુમારે રાણીને દેહદ (ઈચ્છા) પુરો કર્યો. રાણી પિતાને દેહદ પુરે થવાથી ગર્ભ ધારણ કરતી સુખ પૂર્વક રહેવા લાગી. (૩૧) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy