SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका चेल्लना रानीका दोहद १२९ तीत्यर्थः, विराव्य = स्थापयित्वा बस्तिपुटकेन वेष्टयति, वेष्टयित्वा स्रवन्तीकरणेन करोति = स्यन्दमानीकरोति, कृत्वा उपरि प्रासादे चेल्लनां देवीम् अवलोकनवरगताम्–सम्यनिरीक्षणपरां स्थापयति, यथा सा सम्यग् द्रष्टुं शक्नुयात्तथा प्रासादो पर्युपवेशयति, स्थापयित्वा, वेल्लनाया देव्या अधः-नीचैः सपक्षं = समानवामदक्षिणपार्श्व सप्रतिदिक् = समानप्रतिदिग्भागं सर्वथा चेल्लनासंमुखं यथा स्यात्तथा श्रेणिकं राजानं शयनीये उत्तानकं निषादयति- किञ्चिदन्धकारावृतप्रदेशे शाययति । श्रेणिकस्य राज्ञ उदरवलिमांसानि कल्पनीकल्पितानि - शस्त्रकर्तितानीव करोति, कृत्वा तच्च - मांसं रुधिरं च भाजने प्रक्षिपति निदधाति । ततः खलु स श्रेणिकं राजा अलीकमूर्च्छा-कपटम्रच्छ करोति, कृत्वा मुहूर्तान्तरेण अन्योऽन्येन = परस्परेण सार्द्धं संलपन् = वार्तालापं कुर्वन् तिष्ठति । होता था जैसे उससे रक्त झरता हो । तत्पश्चात् रानीको ऊपर - महलमें बुलवाई और उस दृश्यको देख सके ऐसे योग्य सुविधाजनक स्थानपर बैठाई। बाद राजाको जिसे रानी ठीक तरहसे देख सके ऐसे तथा कुछ अन्धकारवाले स्थानपर सुलाया, फिर राजाके पेटपर बँधे हुए उस मांसको कतरनी ( कैंची ) से काट-काटकर बर्तन में रख दिया, कुछ देर तक राजा झूठी मूर्छामें पडे रहे, और बाद आपसमें बात-चीत करने लगे । લાગતું હતું કે જાણે તેમાંથી લાહી ઝરતું હાય. ત્યાર પછી રાણીને ઉપર–મહેલમાં ખેલાવી તથા તે આ દેખાવ જોઇ શકે એવાં યાગ્ય સુવિધાજનક સ્થાને બેસાડી. પછી રાજાને જેમ રાણી ખરાખર જોઇ શકે તેવા અને ઘેાડા અંધકારવાળા સ્થાને સુવાડયા. પછી રાજાના પેટ ઉપર માંધેલાં તે માંસ કાતરથી કાપીકાપીને વાસણમાં રાખી દીધું. ઘેાડા વખત સુધી રાજા ખેાટી મૂર્છામાં પડયા રહ્યા અને પછી આપસમાં વાત કરવા લાગ્યા શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy