SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कूणिकजन्म १३३ तान्ता-खेदं प्राप्ता, परितान्ता-विशेषतः खिन्ना, निर्विण्णा अतिशयितखेदापना, अकामिका-स्वकार्यसम्पादनाऽसमर्थतया वाञ्छारहिता, अत एव अपस्ववभा= पराधीना आर्तवशार्तदुःखार्ता आविशम् आर्तध्यानवश्यताम् ऋता-गता (प्राप्ता) इति आर्तवशार्ता सा चासौ दुःखेनार्ता-सा तथा-आर्तध्यानविक्शीभूता दुःखिता सती तं गर्भ परिवहति । ततः खलु सा चेल्लना देवी नवसु मासेषु बहुप्रतिपूर्णेषु यावत् सुकुमारं सुरूपं दारकं पुत्रं प्रजाता-जनितवती ॥ ३३॥ मूलम्तएणं तीसे चेल्लणाए देवीए इमे एयारूवे जाव समुप्पज्जित्था-जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमसाई खाइयाई, तं न नज्जइ णं एसदारए संवड्डमाणे अम्हं कुलस्स अंतकरे भविस्सइ, तं सेयं खलु अम्हं एवं दारगं उकुरुडियाए, उज्झावित्तए एवं संपेहेइ, संपेहित्ता दासचेडिं सदावेइ सदावित्ता एवं वयासी-गच्छ णं तुमं देवाणुप्पिए ! एयं दारगं एगते उक्कुरुडियाए उज्झाहि । तए णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करयल० जाव कटु चेल्लणाए देवीए एयमद्वं विणएणं पडिमुणेइ, पडिसुणित्ता तं खेदको प्राप्त हुई, अपने इच्छित कार्यके विफल होनेसे असमर्थ हुई और आर्तध्यान वश दुःखी होकर गर्भका पालन करने लगी, और फिर नौ मास बीतनेपर सुकुमार एवं सुन्दर पुत्रको जन्म दिया ॥ ३३ ॥ યુક્ત થઈ અને ધારેલું કાર્ય આમ વિફલ થવાથી પોતે અસમર્થ થઈ અને આર્તધ્યાનવશ દુઃખી થઈને ગર્ભનું પાલન કરવા લાગી. તથા નવ માસ વીત્યા ५७ी सुभार भने सुंदर पुत्रने म माथ्या. (33) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy