SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ १२३ सुन्दरबोधिनी टीका चेल्लना रानोका दोहद पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सूणा तेणेव उवागच्छंति, उवागच्छित्ता, अल्लं मंसं रुहिरं वत्थिपुडगं च गिण्हंति, गिण्डित्ता, जेणेव अभए कुमारे तेणेव उवागच्छंति, उवागछित्ता, करयल० तं अल्लं मंसं रुहिरं वत्थिपुडगं च उवणेति ॥३०॥ छाया इतश्च खलु अभयः कुमारः स्नातः यावत्-शरीरः स्वकात् गृहात् पतिनिष्क्रामति, प्रतिनिष्क्रम्य यत्रैव बाह्या उपस्थानशाला यत्रैव श्रेणिको राजा तत्रैवोपागच्छति, श्रेणिकं राजानम् अवहत० यावद् ध्यायन्तं पश्यति, दृष्ट्वा एवमवादीत्-अन्यदा खलु तात ! यूयं मां दृष्ट्वा हृष्ट. यावद्हृदयाः भवथ, किं खलु तात ! अद्य यूयम् अवहत० यावद् ध्यायथ, तद् यदि खल्वहं तात ! एतस्यार्थस्याऽर्हः श्रवणतायै तदा खलु यूयं मम एतमर्थ यथाभूतमवितथमसंदिग्धं परिकथयत, यस्मात् खल्वहं तस्यार्थस्यान्तगमनं करोमि । ___ ततः खलु स श्रेणिको राजा अभयकुमारभेवमवादीत्-नास्ति खलु पुत्र ! स कोऽप्यर्थः यस्य खलु खमनहः श्रवणतायै । एवं खलु पुत्र ! तव क्षुल्लमातुश्चेल्लनाया देव्यास्तस्योदारस्य यावद महास्वमस्य त्रिषु मासेषु बहुमतिपूर्णेषु यावत् उदरवलिमासैः शूलकैश्च यावत् दोहदं विनयन्ति । ततः खलु सा चेल्लना देवी तस्मिन् दोहदे अविनीयमाने शुष्का यावद् ध्यायति । ततः खल्वहं पुत्र ! तस्य दोहदस्य सम्पत्तिनिमित्तं बहुभिरावैरुपायैश्च यावत् स्थिति वा अविन्दन् अपहत० यावद् ध्यायामि ।। ततः खलु सः अभयः कुमारः श्रेणिकं राजानमेवमवादीत्-मा खलु तात ! यूयम् अवहत० यावद् ध्यायत, अहं खलु तथा यतिष्ये यथा खलु मम क्षुल्लमातुश्चेल्लनाया देव्यास्तस्य दोहदस्य सपत्तिर्भविष्यतीति कृता श्रेणिकं राजानं ताभिरिष्टाभिविद् वल्गुभिः समाधासयति, समावास्य यत्रैव स्वकं શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy