SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ - १२२ निरयावलिका सूत्र मूलम्इमं च णं अभए कुमारे पहाए जाव शरीरे, सयाओ गिहाओ पडिमिक्खमइ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छित्ता सेणियं रायं ओहय० जाव झियायमाणं पासइ, पासित्ता एवं क्यासी-अन्नया णं ताओ ! तुम्भे ममं पासित्ता हट्ट जाच हियया भवह किन्नं ताओ ! अन्ज तुब्भे ओहय० जाव झियायह ? तं जइणं अहं ताओ ! एयस्स अट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयमटुं जहाभूयमवितहं असंदिद्धं परिकहेह, जाणं अहं तस्स अट्ठस्स अंतगमणं करोमि । तएणं से सेणिए राया अभयं कुमारं एवं वयासी-णात्थ णं पुत्ता ! से केइ अ जस्स णं तुम अणरिहे सवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव उयरवलिमंसेहिं सोल्लेहि य जाव दोहलं विणेति। तएणं सा चेल्लणा देवी तंसि दोहलंसि अविणिजमाणंसि मुक्का जाव झियायइ । तएणं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं य जाव ठिई वा अविंदमाणे ओहय० जाव झियामि । तएणं से अभए कुमारे सेणियं रायं एवं वयासी-माणं ताओ ! तुब्भे ओहय० जाव झियायह, अहं णं तह जत्तिहामि, जहाणं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइ-त्ति कटु सेणियं रायं ताहिं इटाहिं जाव वग्गूहि समासासेइ, समासासित्ता जेणेव सए गिए तेणेव उवागच्छइ, उवागच्छित्ता अभितरए रहस्सिए ठाणिजे पुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! सूणाओ अल्लं मंस रुहिरं वस्थिपुडगं च गिण्हह । तएणं ते ठाणिज्जा पुरिसा अभयेणं कुमारेणं एवं वुत्ता समाणा हट्ट० करतल० जाव पडिमुणेता अभयस्स कुमारस्स अंतियाओ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy