SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ निश्यावलिका सूत्र १२४ गृहं तत्रैवोपागच्छति, उपागत्य आभ्यन्तरान् राहस्यिकान् स्थानीयान् पुरुषान् शब्दयति, शब्दयित्वा एवमवादीत् गच्छत खलु यूयं देवानुप्रियाः ! सूनात आर्द्र मांसं रुधिरं बस्तिपुटकं च गृह्णीत | ततः खलु ते स्थानीयाः पुरुषा अभयेन कुमारेण एवमुक्ताः सन्तः हृष्टाः करतल० यावद् प्रतिश्रुत्य अभयस्य कुमारस्यान्तिकात् प्रतिनिष्क्रामन्ति, प्रतिनिष्क्रम्य यत्रैव शुना तत्रैवोपागच्छन्ति, आर्द्र मांसं रुधिरं बस्तिपुटकं च गृह्णन्ति, गृहीला यत्रैव अभयः कुमारस्तत्रैबोपागच्छन्ति, उपागत्य करतल० तमाईं मांसं रुधिरं बस्तिपुटकं च उपनयन्ति ॥ ३०॥ टीका 4 ' इमं चणं ' इत्यादि - यथाभूतमवितथमसंदिग्धमित्येतानि पदानि पूर्वमेव व्याख्यातानि । राहस्थिकान्- गुप्तविचारकान् स्थानीयान् = गौरवशालिनः, 4 ' इमं च णं ' इत्यादि । , इधर अभयकुमार स्नानकर यावत् सभी प्रकारके आभूषणोंसे सुसज्जित हो अपने महलसे निकलकर उसी सभा - मण्डपमें आए जहाँ श्रेणिक राजा बैठे थे । श्रेणिक राजाको आर्तध्यान करते हुए देखकर बोले हे तात ! और दिन जब मैं आता था तो आप मुझे देखकर प्रसन्न होते थे, किन्तु आज क्या कारण है जो मेरी ओर देखते भी नहीं और आर्तध्यान में 'इमं च णं त्याहि. આ બાજુ અભયકુમાર સ્નાન કરી તમામ પ્રકારનાં આભૂષણેાથી સજ્જ થઈ મહેલમાંથી નીકળી તેજ સભામંડપમાં આવ્યા કે જયાં શ્રેણિક રાજા બેઠા હતા. શ્રેણિક રાજાને આ ધ્યાન કરતા જોઇ કહ્યું કે તાત ! હું જ્યારે બીજા દિવસે આવતા ત્યારે આપ મને જોઇ ખુશી થતા હતા પણ આજ શું કારણ છે કે મારી સામુંય જોતા નથી તથા આર્તધ્યાનમાં બેઠા છે. જો હું આ વાતને શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy