SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टोका चेल्लना रानीका दोहद बुभुक्षिता निर्मासा अवरुग्णा, अवरुग्णशरीरा निस्तेजाः दीनविमनोवदना पाण्डुकितमुखी अवमन्थितनयनवदनकमला यथोचितं पुष्पवस्त्रगन्धमाल्यालङ्कारम् अपरिभुञ्जन्ती करतलमलितेव कमलमाला उपहतमनःसङ्कल्पा यावद् ध्यायति ॥२६॥ टीका__ 'तएणं सा' इत्यादि-ततः तदनु सा चेल्लना देवी तस्मिन् दोहदे अविनीयमाने-अपूर्यमाणे सति शुष्का-शुष्कमाया रुधिरपरिशोषणात्, बुभुक्षिता आहाराऽकरणेन बुभुक्षितेव, निर्मासा-मांसरहिता-मांसद्धयभावात् , अवरुग्णा= रोगवतीव मनोवृत्तिभङ्गात् , अवरुग्णशरीरा-भग्नगात्रा, निस्तेजाः शरीरधुतिरहिता, दीनविमनोवदना-दीनस्येव वि-विगतम्-उत्साहरहितं मनः, कान्ति रहितं वदनं च यस्याः सा तथा-अकिञ्चनवदुत्साहहीनमनोनिष्पभमुखवतीति 'तएणं सा' इत्यादि उसके बाद वह चेलना रानी दोहद नहीं पूरा होनेसे रक्तके सूख जानेके कारण सूख गयी। अरुचिसे आहार आदि नहीं करनेके कारण भूखी रहने लगी। शरीरमें मांस नहीं रहनेके कारण क्षीणकाय हो गयी, मनको चोट पहुँचनेसे रोगी के समान हो गयी, शरीरकी कांति हट जानेसे तेजरहित हो गयी, उसका मन दीनके समान उत्साहरहित और मुख निस्तेज हो गया, अतएव रानीका चेहरा 'तणं सा' त्याहि. ત્યાર પછી તે ચેલના રાણી પિતાને દેહદ (ઈચ્છા) પુરી ન થવાથી લોહી સૂકાઈ જવાથી શુષ્ક થઈ ગઈ. અરૂચિથી આહાર આદિ ન કરવાથી ભૂખી રહેવા માંડી. શરીરમાં માંસ ન રહેવાથી શરીરે દુબળી થઈ ગઈ. મનમાં ઘા લાગવાથી રેગીસમાન થઈ ગઈ. શરીરની કાંતિ ઓછી થતાં તેજરહિત થઈ ગઈ. તેનું મન દીન સમાન ઉત્સાહરહિત તથા મોટું નિસ્તેજ થઈ ગયું. આમ રાણીને શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy