SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११२ निरयावलिकासूत्र च फलं-आनन्दरूपम् याः निजस्य राज्ञः स्वामिनः खलु शूलैः पक्वैः तलितैः स्नेहादिना पक्वैः भर्जितैः केवलवद्विपक्वैः उदरवलिमांसः दोहदं प्रविनयन्तीत्यनेन सम्बन्धः, सुरां-मदिरां च यावत् प्रसन्नां च तदाख्यं मुरा विशेषम् आस्वादयन्त्यो यावत् परिभाजयन्त्यः अन्योन्यं ददत्यो दोहदं प्रविनयन्ति-पूरयन्ति, अहमपि स्वपतेः श्रेणिकस्य राज्ञः पक्वतलितभर्जितोदरवलिमांसैर्दोहदं प्रपूरयेयं तदा धन्या किंतु तादृक्करणेऽसमर्थाऽस्मि, इत्यादि ॥२५॥ मूलम्तएणं सा चेल्लणा देवी तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुइयमुही ओमंथियनयणवयणकमला जहोचियं पुप्फवत्थगंधमल्लालंकारं अपरिमुंजमाणी करतलमलियव्व कमलमाला ओहयमणसंकप्पा जाव झियाइ ॥२६॥ छाया ततः खलु सा चेल्लना देवी तस्मिन् दोहदे अविनीयमाने शुष्का अपने पतिके उद्ररवलि ( कलेजा )के मांसको शूलपर पकाकर और तेलमें तलकर एवं अग्निमें सेककर मदिराके साथ आस्वादन करती हुई यावत् परस्पर-आपसमें देती हुई अपने दोहद (दोहले )को पूरा करती हैं। यदि मैं भी अपने पति श्रेणिक राजाके पकाये हुवे तले हुवे सेके हुवे उदरवलि ( कलेजा )के मांससे दोहदको पूरा करूं तो मैं धन्य बनें परन्तु ऐसा करनेमें मैं असमर्थ हूं ॥ २५ ।। કે જે પોતાના પતિના ઉદરવલિ (કલેજા)ના માંસને શૂળ ઉપર સેકીને તથા તેલમાં તળીને કે અગ્નિમાં સેકીને દારૂની સાથે તેને સ્વાદ લેતી અને અરસપરસ દેતાં પિતાના એ દેહદને પરિપૂર્ણ કરે છે. જે હું પણ મારા પતિ શ્રેણિક રાજાના પકાયેલાં તળેલાં અને સેકેલાં કલેજાનાં માંસથી મારો દેહદ પૂરો કરૂં તે ધન્ય બનું પણ તેમ કરવામાં હું અસમર્થ છું. (૨૫) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy