SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका गौतमप्रश्न १०५ तथ्यम् = यथार्थम्, हे भदन्त ! अवितथम् = यथार्थ स्वरूपनिरूपकम्, हे भदन्त ! असंदिग्धम् संशयविपरीतानध्यवसायवर्जितम्, हे भदन्त ! एषः = भवदुक्तः अर्थः- भावः खलु निश्चयेन सत्यः = सम्यग्निर्णायकः, तद् यथा येन प्रकारेण यूयमेतद्वदथ, इति कृत्वा = इति भगवत्समीपे निवेद्य श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्थित्वा तमेव = पूर्वोक्तमेव धार्मिकं यानप्रवरं दूरोहति, दूरुह्य यस्या दिशः प्रादुर्भूता तामेव दिशं प्रतिगता || २१|| कालीराज्ञ्या गमनानन्तरं गौतमः पृच्छति - ' भंतेत्ति ' इत्यादि । मूलम् भंतेत्ति भगवं गोयमे जाव वंदति नम॑सति, वंदित्ता नमसित्ता एवं वयासी - काले भंते ! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगामं संगामेमाणे चेडणं रन्ना एगाहचं कूडाहचं जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा कहिँ गए ? कहिं उवबन्ने ? । गोयमाइ समणे भगवं महावीरे गोयमं एवं वयासी एवं खलु गोयमा ! काले कुमारे तिहिं दंतिसहस्सेहिं जाव जीवियाओ ववरोविए समाणे कालमासे कालं किच्चा चउत्थी पंकप्पभाए पुढवीए हेमाभे नरगे दससागरोवमहिइएसु नेरsee नेरइयत्ताए उववन्ने ॥ २२॥ छाया भदन्त ! इति भगवान् गौतमः यावद् वन्दते नमस्यति वन्दित्वा यथार्थ है, सन्देह रहित है, सत्य है और सर्वथा सत्य है । ऐसा कहकर भगवान् को वन्दन - नमस्कार करके पूर्वोक्त धार्मिक रथमें बैठकर अपने स्थानपर गयी ॥२१॥ - કહા છે તેમજ છે. યથાર્થ છે. શ કારહિત છે. સત્ય છે તથા સર્વથા સાચું જ છે. એમ કહી ભગવાનને વંદન નમસ્કાર કરી અગાઉ વર્ણવેલા ધાર્મિક રથમાં એસીને પેાતાના સ્થાને ગઇ. (૨૧) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy