SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०४ निरयावलिका सूत्र भदन्त ! तथ्यमेतद् भदन्त ! अवितथमेतद् भदन्त ! असंदिग्धमेतद् भदन्त !, सत्यः खलु एषोऽर्थः तद् यथैतद् यूयं वदथ, इति कृत्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा तमेव धार्मिकं यानप्रवरं दूरोहति, दूरुह्य यस्या दिशः प्रादुर्भूता तामेव दिशं प्रतिगता ॥२१॥ टीका'तएणं सा' इत्यादि-ततः-पुत्रवृत्तान्तश्रवणानन्तरं सा काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके-समीपे एतम्= कालं कुमारं जीवितं न द्रक्ष्यसी "ति अर्थ-वृत्तान्तं श्रुत्वा=आकर्ण्य निशम्य हृदयेनावधार्य महता-विशालेन पुत्रशोकेन कालकुमारनामकनिजसुतमरणजन्यदुःखेन 'अप्फुण्णा' इति-आक्रान्ता व्याप्ता सती परशुनिकृत्तेव-कुठारच्छिन्ना चम्पकलता इव 'धस' इति धरणीतले सर्वाङ्गः समर्छ संनिपतिताः । ततः= तत्पश्चात् सा काली देवी मुहूर्तान्तरेण अन्तर्मुहूर्तानन्तरम् आस्वस्था-लब्धचैतन्या सती उत्थया कथमपि दास्यादिना उत्थानक्रियया उत्तिष्ठति, उत्थाय श्रमणं भगवन्तं महावीरं वन्दते, नमस्यति, वन्दित्वा नमस्यित्वा एवं वक्ष्यमाणम् अवादीत-हे भदन्त ! एतत् भवद्भाषितम् , एवम् एवमेवास्ति , 'तएणं सा' इत्यादि-भगवानके समीप अपने पुत्रका ऐसा वृत्तान्त सुनकर और उसे निश्चयस्वरूप समझकर काली महारानी पुत्रमरणके दुःखसे दुःखित होकर कुठारसे कटी हुई चम्पकलताके समान मूर्छित हो धडामसे भूमिपर गिर पडी। कुछ समय पश्चात् सचेष्ट होकर दासी आदिके द्वारा खडी हुई। बाद भगवानको वन्दन नमस्कार करके बोलो हे मदन्त ! जैसा आप कहते हैं, वैसा ही है, 'तएणं सा' त्याहि लगवाननी पाथी पोताना पुत्रर्नु मे वृत्तांत સાંભળીને તથા તે નકકી સમજીને કાલી મહારાણ પુત્રમરણના દુખથી દુઃખિત થઈને જેમ કુહાડીથી કપાયેલી ચંપકલતા પડી જાય તેમ અચિંછત થઈને જમીન પર ધડાક પડી ગઈ. થોડા વખત પછી ચેતના આવી તથા દાસીઓની મદદથી ઊભી થઈ પછી ભગવાનને વંદન નમસ્કાર કરીને બોલી-હે સદંત જેમ આપ શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy