SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १०६ निरयावलिकासूत्र नमस्यित्वा एवमवादीत्-कालः खल भदन्त ! कुमारः त्रिभिर्दन्तिसहस्रयविद् रथमुशलं संग्राम संग्रामयन् चेटकेन राज्ञा एकाहत्यं कूटाहत्यं जीविताद् व्यपरोपितः सन् कालमासे कालं कृत्वा क्क गतः ? क उपपन्नः ? । गौतम ! इति श्रमणो भगवान् महावीरः गौतममेवमवादीत्-एवं खलु गौतम ! कालः कुमारखिभिर्दन्तिसहस्रैर्यावद् जीविताद् व्यपरोपितः सन् कालमासे कालं कृत्वा चतुर्थ्यां पङ्कप्रभायां पृथिव्यां हेमामे नरके दशसागरोपमस्थितिकेषु नैयिकेषु नैरयिकतया उपपन्नः ॥२२॥ टीकाहे भदन्त ! इति संबोध्य-भगवान् गौतमः यावत् मोक्षगतिप्राप्त श्रमणं भगवन्तं महावीरं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा एवमवादीत्हे भदन्त ! कालः कुमारः खलु-निश्चयेन त्रिभिर्दन्तिसहस्रैः यावद् रथमुशलं सामं सङ्ग्रमियन् चेटकेन राज्ञा वज्ररूपेण एकेनैव बाणेन जीविताद् व्यपरोपितो मृतः सन् कालमासे-कालावसरे कालं कृत्वा क गतः ? क उपपन्नः ? रानीके चले जानेके बाद श्री गौतम स्वामी भगवानसे पूछते हैं- भंतेत्ति' इत्यादि। ___ हे भदन्त ! कालकुमार तीन२ हजार हाथी घोडे रथ और अपने सम्पूर्ण सैन्य वर्गके साथ रथमुशल संग्राममें लडाई करता हुआ चेटक राजाके वज्रस्वरूप एक ही बाणसे मारा गया। वह मृत्युके समय कालप्राप्त होकर कहाँ गया और कहाँ उत्पन्न हुआ है। राना गया ५७. श्री गौतम स्वामी मानने पुछे छे:-'भंतेत्ति' Uत्यादि. હે ભદંત! કાલકુમાર ત્રણ ત્રણ હજાર હાથી-ઘોડા–રથ તથા પોતાના સંપૂર્ણ સૈન્ય વર્ગ સાથે રથમુશલ સંગ્રામમાં લડાઈ કરતો થકે ચટક રાજાના વજાસ્વરૂપે એકજ બાણથી માર્યો ગયો. તે મૃત્યુને અવસરે કાલ ક્રરીને ક્યાં ગયો, અને કયાં ઉત્પન્ન થયે?. શ્રી નિયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy