SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कालकुमारवृत्तान्त १०१ एज्माणं पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ, परामुसित्ता उसुं परामुसइ, परामुसित्ता वइसाहं ठाणं ठाइ, ठाइत्ता आययकण्णाययं उसुं करे, करिता कालं कुमारं एगाहचं कूडाहच्च जीवियाओ ववरोवेइ । तं कालगए णं काली ! काले कुमारे नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि ॥ २०॥ छाया ततः खलु स चेटको राजा कालं कुमारम् एजमानं पश्यति । कालमेजमानं दृष्ट्वा आशुरुतः यावत् मिसमिसन् धनुः परामृशति, परामृश्य इधुं परामृशति, परामृश्य वैशाखं स्थानं तिष्ठति, स्थित्वा आयतकर्णायतमिषुं करोति, कृत्वा कालं कुमारमेकाहत्यं कूटाहत्यं जीविताद् व्यपरोपयति । तत् कालगतः खलु कालि ! कालः कुमारः नो चैव खलु त्वं कालं कुमारं जीवन्तं द्रक्ष्यसि ॥ २० ॥ टीका 'तएण से चेडए ' इत्यादि - तत: - कूणिकस्य रणे चेटकसम्मुखगमनान्तरं सः = पूर्वोक्तः प्रसिद्धो वा चेटको राजा एजमानम् = आयान्तं कालं कुमारं पश्यति, एजमानं कालं कुमारं दृष्ट्वा = अवलोक्य आशुरुप्तः शीघ्रकोपाविष्टः, जाव शब्देन - ' रुट्ठे, कुविए, चंडिक्किए, ' एतेषां सहः । एतच्छाया - रुष्टः, कुपितः, चाण्डिक्यितः इति ॥ रुष्टः = रोषयुक्तः, कुपितः - अन्तः स्थित " 6 तणं से चेडए ' इत्यादि । तदनन्तर चेटक राजा कालकुमारको अपने सम्मुख आया हुआ देखकर तत्क्षण क्रुद्ध हो उठे, रूष्ट हुए और आन्तरिक कोपके कारण उनके होठ फडफडाने लगे, उन्होने रौद्ररूप धारण किया एवं क्रोधकी 'तरण से चेडए' त्याहि त्यार माह थेटम्रान असङ्कुभारने पोतानी सम्भुज આવેલા જોઇને તત્કાળ ક્રોધિત થઈ ગયા, રૂટ થયા તથા આંતિરક ક્રોધ ને લીધે તેના હાઠ ફફડવા લાગ્યા, તેમણે રૌદ્ર ( ભયાનક) રૂપ ધારણ કર્યું. એવં ક્રોધની શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy