SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ निरयावलिका सूत्र सैन्यगतहतत्वारोपात् हतः, मानगतमथितत्वारोपात् मथितः प्रवराश्च ते वीराः प्रवरवीराः = सुभटाः, घातिताः - विनाशिता यस्य स प्रवरवीरघातितः आर्षत्वान्न निष्ठान्तस्य पूर्वप्रयोगः, चिह्नस्य - सैन्यलक्षणस्य ध्वजा :- गरुडचिह्न - युक्ताः केतवः, पताकाश्च चिह्नध्वजपताकाः, निपातिताः चिह्नध्वजपताका यस्य स निपातितचिह्नध्वजपताकः, हतो मथितः प्रवरवीरघातितश्वासौ निपातितचिह्नध्वजपताकः हतमथितप्रवरवीरघा तितनिपातित चिह्नध्वजपताकः, तादृशः सन् निरालोका:- हतप्रभाः दिशः कुर्वन् सर्वदिशः प्रभारहिताः कुर्वन् चेटकस्य राज्ञः सपक्षं समानौ पक्षौ वामदक्षिणपार्श्वं यस्य ( आगमनस्य ) तत् सपक्षं यथास्यात्तथा आगत इत्यनेनान्वयः, क्रियाविशेषणम्, अतः सामान्ये नपुंसकम् एवं समतिदिक् - समानाः प्रतिदिशो यस्य तत् सप्रति - दिक् समानप्रतिदिक्त्वेन परस्परमभिमुखं यथास्यात्तथा इदमपि क्रियाविशेषणम्, रथेन प्रतिरथं प्रतिगतः - संमुखः रथो यस्य तत् प्रतिरथं रथाभिमुखं यथास्यात्तथा हव्यं = शीघ्रम् आगतः = आयातः, चेटकराजस्य सर्वथा सम्मुखं समागत इत्यर्थः ॥ १९॥ , १०० - मूलम् तर णं से चेडए राया कालं कुमारं एजमाणं पासर, कालं करता हुआ वह अपनी सेना और सारी रणसामग्रीके नष्ट होजाने पर, बडे २ वीरों के मारे जाने और घायल होने पर तथा ध्वजा पताका आदि चिन्हों के धराशायी होजानेसे अकेला ही अपने पराक्रमसे सभी दिशाओंको निस्तेज करता हुआ रथपर बैठकर चेटक राजाके रथके सामने महावेगसे आया ॥ १९ ॥ તથા રણુસામગ્રી તમામ નાશ પામવા પછી, મેાટા મેાટા વીરાનાં મરણથી અને ઘાયલ થવાથી તથા ધ્વજા પતાકા આદિ ચિન્હો જમીનદોસ્ત થઇ જવાથી એકલેાજ પાતાના પરાક્રમથી બધી દિશાઓને નિસ્તેજ કરતા થકા રથમાં બેસીને ચેટક રાજાના રથની સામે મહાવેગથી માન્યા. (૧૯) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy