SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कालकुमारवृत्तान्त वक्ष्यमाणम् अवादीत् अवोचत्-हे भदन्त ! खलु-निश्चयेन एवम् अनेन प्रकारेण मम पुत्रः कालः कुमारः त्रिभिर्दन्तिसहः हस्तिसहस्रः, 'जाव'शब्देनत्रिमिस्त्रिभी स्थाश्वसहस्रैर्मनुष्याणां तिसृभिः कोटिभियुक्तो रथमुशलं सङ्ग्रामम् अवयातः समुपागतः, हे भदन्त ! सा कालः कुमारः खलु-निश्चयेन किं जेष्यति ? वा नो जेष्यति ? यावच्छब्देन-जीविष्यति ? नो जीविष्यति ? पराजेष्यते ? नो पराजेष्यते ? अहं कालं कुमारं खलु-निश्चयेन जीवन्तं द्रक्ष्यामि ? । इति कालीदेवीप्रश्नं श्रुत्वा श्रमणो भगवान् महावीरः एवं वक्ष्यमाणं प्रतिवचनम् अवादीत् अवोचत् , हे कालि ! एवं खलु तव पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रैः यावच्छब्देन युद्धसामग्रीयुक्तः, कूणिकेन राज्ञा साई रथमुशलं संग्राम सङ्ग्रामयन्स ग्रामं कुर्वन् 'हतमथिते '-ति हे भगवन् ! मेरा पुत्र कालकुमार तीन २ हजार हाथी-घोडे-रथ और तीन करोड पैदल सेनाके साथ रथमुशल संग्राममें गया है वह विजयी होगा या नहीं ?, वह जीवित रहेगा या नहीं ?, वह पराभवको पायेगा या जीतेगा ?, मैं उसे जिन्दा देवूगी या नहीं है, ऐसे काली महारानीके प्रश्नोंको सुनकर, भगवान बोले..... हे काली महारानी ! तेरा पुत्र कालकुमार तीन २ हजार हाथी-घोडे रथ और युद्धकी समस्त सामग्री सहित कूणिक राजाके साथ रथमुशल संग्राममें युद्ध હે ભગવન્! મારો પુત્ર કાલકુમાર ત્રણ ત્રણ હજાર હાથી–ઘડા–રથ તથા ત્રણ કરોડની પાયદળ સેનાની સાથે રથમુશલ સંગ્રામમાં ગયે છે તે વિજ્ય થશે કે નહિ?, તે જીવત રહેશે કે નહિ?, તે હારી જશે કે જીતશે?, હું તેને જીવતો भी नाही, આવા કાલી મહારાણીના પ્રશ્નો સાંભળીને ભગવાન બોલ્યા-હે કાલી મહારાણી ! તારે પુત્ર કાલકુમાર ત્રણ ત્રણ હજાર હાથી–ઘોડા-રથ તથા યુદ્ધની તમામ સામગ્રી સાથે કૃણિક રાજાની સાથે રથમુશલ સંગ્રામમાં યુદ્ધ કરતે થકે સેના શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy