SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ निरयावलिका सूत्र यावदेवमवादीत्-एवं खलु भदन्त ! मम पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रैः यावत्-रथमुशलसङ्ग्रामम् अवयातः, स खलु भदन्त ! किं जेष्यति ? नो जेष्यति ? यावत् कालं खलु कुमारमहं जीवन्तं द्रक्ष्यामि ? कालि ! इति श्रमणो भगवान् महावीरः कालीं देवीमेवमवादीत् एवं खलु कालि 1 तव पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रैर्यावत् कूणिकेन राज्ञा सार्द्ध रथमुशलं सङ्ग्रामं सङ्ग्रामयन् इतमथितमवरवीरघातितनिपतितचिह्नध्वजपताकः निरालोका दिशः कुर्वन् चेटकस्य राज्ञः सपक्षं समतिदिक् रथेन प्रतिरथं हव्यमागतः ।। १९ ॥ ९८ टीका ततः=धर्मकथाश्रवणानन्तरं, काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके = समीपे धर्म = श्रुतचारित्रलक्षणं श्रुत्वा = कर्णविषयीकृत्य निशम्य = हृदयेनावधार्य हृष्ट - यावत् - हृदया - हृष्टतुष्टचित्तानन्दिता हर्षवशविसर्पद्हृदया सती श्रमणं भगवन्तं महावीरं त्रिः कृतः = त्रिवारं यावत् - वन्दिखा नमस्थित्वा एवं = अब काली रानीके प्रश्नका वर्णन करते हैं- ' - तरणं सा ' इत्यादि । , श्रमण भगवान महावीर के समीप श्रुतचारित्रलक्षण धर्म सुनकर और उसे हृदयमें धारणकर प्रफुल्लित हो तीन बार वन्दन - नमस्कार करके इस प्रकार भगवान पूछने लगी हवे असी राशीना अननुं वार्जुन रे छे.-' तरणं सा धत्याहि. , શમણુ ભગવાન મહાવીરની પાસેથી શ્રુતચારિત્રલક્ષણ ધર્મ સાંભળીને તથા તેને હૃદયમાં ધારણ કરી પ્રફુલ્લિત થઈ ત્રણ વાર વંદનનમસ્કાર કરી આવી રીતે ભગવાનને પૂછવા લાગી– શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy