SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कालोपृच्छा 'एतस्य अगारधर्मस्य अनगारधर्मस्य शिक्षायाम् उत्थित ' इति । एतस्यागारधर्मस्यानगारधर्मस्य शिक्षायामुत्थितः - उद्यतः श्रमणोपासकः = श्रावकः श्रमणोपासिका = श्राविका वा द्वावपि विहरन्तौ आज्ञायाः = भगवदाज्ञायाः आराधकौ भवतः ॥ १८ ॥ अथ कालीवक्तव्यमाह - ' तणं सा ' इत्यादि । मूलम् तणं सा काली देवी समणस्स भगवओ महावीरस्स अंतिर धम्मं सोच्चा निसम्म हट्ट - जाव - हियया समणं भगवं महावीरं तिवखुत्तो जाव एवं वयासी - एवं खलु भंते ! मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहि जाव रहमुसलसंगामं ओयाए, से णं भंते किं जइस्सर ? नो जइस्सर ? जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? । कालीति समणे भगवं महावीरे कालिं देविं एवं वयासी एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रना सद्धिं रहमुसलं संगाम संगामेमाणे हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे निरालोयाओ दिसाओ करेमाणे चेडगस्स रन्नो सपक्खं सर्पाडिदिसिं रहेणं पडिरह हव्वमागए ॥ १९॥ छाया ततः खलु सा काली देवी श्रमणस्य भगवतो महावीरस्य अन्तिके धर्म श्रुखा निशम्य हृष्ट यावत् - हृदया श्रमणं भगवन्तं महावीरं त्रिः कृत्खो 6 ९७ जाव' शब्दसे अगार अनगार धर्मकी शिक्षामें तत्पर श्रावक और श्राविका को भगवान की आज्ञाके आराधक जानना ॥ १८ ॥ · जाव * શબ્દથી અગાર અનગાર ઘની શિક્ષામાં તત્પર શ્રાવક તથા શ્રાવિકાને ભગવાનની આજ્ઞાના આરાધક સમજવા II ૧૮ । શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy