SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र छाया ततः खलु श्रमणो भगवान् यावत् काल्यै देव्यै तस्यां च महातिमहालयायां परिषदि धर्मकथा भणितव्या यावत् श्रमणोपासको वा श्रमणोपासिका वा विहरन् आज्ञाया आराधको भवति ॥ १८॥ टीका‘तएणं समणे' इत्यादि-ततः तदनन्तरं श्रमणो भगवान् महावीरः यावत्-सिद्धिगतिनामधेयं स्थानं सम्पासुकामः, काल्यै देव्यै तस्यां पूर्वोक्तायां महाति-महालयायां अतिविशालायां परिषदि धर्मकथा भणितव्या कथयितव्या, धर्मकथास्वरूपं विस्तरत उपासकदशाङ्गसूत्रस्यागारधर्मसंजीविन्याख्यायां व्याख्यायां विलोकनीयं विशेषजिज्ञासुभिरिति । 'जाव' शब्देन- 'एयस्स अगारधम्मस्स अणगारषम्मस्स सिक्खाए उहिए ' इत्येषां सङ्ग्रहः। एतच्छाया च 'तएणं समणे' इत्यादि । बाद मोक्षगामी श्रमण भगवान् महावीर स्वामीने काली महारानीको लक्ष्य करके विशाल परिषदमें धर्मकथा कही। धर्मकथाका विशेष वर्णन जाननेके जिज्ञासुओंको हमारी बनाई हुई उपासकदशाङ्ग सूत्रकी अगारधर्मसंजीवनी नामक टीकामें देखना चाहिये । 'तएणं समणे' त्याहि. मा भीक्षाभी श्रभा लगवान महावीर स्वामी કાલી મહારાણીને લક્ષ્ય કરી વિશાલ પરિષદમાં ધર્મકથા કહી. ધર્મકથાનું વિશેષ वर्णन angqा भाटे जासुमागे सारी मनावशी उपासकदशाङ्ग सूत्रनी अगार धर्मसंजीवनी नामनी मन से नये, શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy