SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका धर्मकथा चैत्यं तत्रैव उपागच्छति-समायाति, उपागत्य 'छत्ताईए' छत्रादिकान 'यावत्-शब्देन तोर्थकरातिशेषान् पश्यति, दृष्ट्वा धार्मिकं यानप्रवरं स्थापयति, स्थापयित्वा धार्मिकाद् यानपवरा-धार्मिकरथात् प्रत्यवरोहति अधस्तादवतरति, प्रत्यवरुह्य अवतीर्य बहीभिः कुब्जाभिः पूर्वोक्तदासीभिर्युक्ता यावत्महत्तरकवृन्दपरिक्षिप्ता पश्चाभिगमपुरस्सरं यत्रैव-यस्मिन्नेव पूर्णभद्राद्याने भगवान् महावीरस्तत्रैवोपागच्छति, उपागत्य श्रमणं भगवन्तं महावीरं त्रिःकृत्वो वन्दते, च-पुनः स्थितैव सपरिवारा शुश्रूषमाणा=सेवमाना नमस्यन्ती अभिमुखी-सम्मुखं स्थिता विनयेन नम्रभावेन पाञ्जलिपुटा ललाटतटसविनयचिन्यस्तकरकमला पर्युपास्ते सेवते ॥ १७ ॥ मूलम्तए णं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालयाए धम्मकहा भाणियव्या जाव समणोवासए वा समणोवासिया वा विहरमाणे आणाए आराहए भवइ ॥१८॥ और तीर्थकरके छत्र आदि अतिशयोंको देखकर अपने रथको स्थापित किया और रथसे नीचे उतरी । फिर अपने सब परिवारके साथ पांच अभिगम–पूर्वक जहाँ भगवान विराजते हैं वहाँ पहुँचकर विधिपूर्वक वन्दना-नमस्कार किया, और सपरिवार भगवानके सम्मुख नतमस्तक हो विनयके साथ अञ्जलिपुटको ललाटपर रखती हुई खडी होकर सेवा करने लगी ॥ १७ ॥ ત્યાં પહોંચી. તથા તીર્થકરેનાં છત્રાદિ અતિશયોને જોઈને પિતાના રથને ઉભે રાખી નીચે ઉતરી અને પછી પિતાના સઘળા પરિવાર સાથે પાંચ અભિગમ–પૂર્વક જ્યાં ભગવાન બિરાજતા હતા ત્યાં પહોંચીને વિધિપૂર્વક વંદના-નમસ્કાર કર્યા તથા સપરિવાર ભગવાનની સન્મુખ માથું નમાવીને વિનયપૂર્વક અંજલિ પુટને (ડેલા હાથને) લલાટ પર રાખી ઊભી રહીને સેવા કરવા લાગી. (૧૭) શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy