SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ निरयावलिकासूत्र विशेषेण चिन्तितं हृदि भावितं, मार्थितं च-अभिलषितं च विजानन्ति थास्तथा, ताभिः बुध्यमानाभिः, युक्तेति शेषः । तथा 'महत्तरे 'ति-अतिसयेन महान् महत्तरः स एव महत्तरका=अन्तःपुररक्षकः, तेषां वृन्दम् नानादेशोत्पन्नचेटकसमृहस्तेन 'परिक्षिप्ता' परि-सर्वतः क्षिप्ता मध्ये स्थापिता, तथा सती अन्तःपुरात निर्गच्छति बहिनिःसरति निर्गत्य यत्रैव यस्मिन्नेव स्थाने बाह्या-बहिर्भवा उपस्थानशाला-उपवेशनमण्डपः यत्रैव-यस्मिन्नेव स्थले वार्मिकयानप्रवरम् रथादियानोत्तमः, तत्रैव-तस्मिन्नेव स्थाने उपागच्छति-समुपैति, उपागत्य धार्मिकयानप्रवरसमीपमागत्य धामिकं धर्माय नियुक्तं यानप्रवरं दरोहति आरोहति, दूरुह्य-उक्तयानपवरमारुह्य 'निजके' ति-निजा एव निजकाः स्वकीयाः परिवारा दास्यादयः, तैः संपरिता-परिवेष्टिता, चम्पां नगरी मध्यमध्येन-चम्पानगर्या मध्यभागेन निर्गच्छति, निर्गत्य यत्रैव पूर्णभद्रं 'चिन्तित '-हृदयके भावको अनुमानसे समझना । 'मार्थित '-अभिलषितको अनुमानसे जानना । ऐसी दासियोंके साथ अन्तःपुररक्षक पुरुषवृन्दसे तथा अनेक देशमें उत्पन्न होनेवाले दाससमूहसे घिरी हुई अन्तःपुरसे बारह निकलकर भवनके सभा-मण्डपमें जिस स्थलपर धार्मिक रथ था वहाँ आई और रथमें बैठी। बाद अपने सब परिवार के साथ चम्पा नगरीके बीच रास्तेसे होकर जहाँ पूर्णभद्र चैत्य था वहाँ पहुँची। 'यतित' हयना लापने अनुमानथी सभावा. 'प्रार्थित '-लिपित (४२७ नमी खाय ) अनुभानथी . એવી દાસીઓની સાથે અંત:પુરરક્ષક પુરૂષવૃંદથી તથા અનેક દેશના ઉત્પન્ન થનારા દાસસમૂહથી ઘેરાયેલી અંત:પુરથી બહાર નીકળીને ભવનના સભામંડપમાં જે કિકાણે ધાર્મિક રથ હતો ત્યાં જઈ રથમાં બેઠી. પછી પિતાના સઘળા પરિવારની સાથે ચંપા નગરીના મધ્ય રસ્તામાં થઈને જ્યાં પૂર્ણભદ્ર ચૈત્ય હતા શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy