SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ७६ निरयावलिकासूत्र खण्डेन अंशेन सहितेन एकादशभागिना कूणिकेन राज्ञा सार्द्ध रथमुशलंतदाख्यं सामम् उपयातः-उपगतः प्राप्त इत्यर्थः ॥१३॥ मूलम्तएणं तीसे कालीए देवीए अन्नया कयाइ कुटुंबजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाय समुप्पज्जित्था-एवं खलु मम पुत्ते कालकुमारे तिहिं दंतिसहस्सेहिं जाव ओयाए, से मन्ने किं जइस्सइ ? नो जइस्सइ ? जीविस्सइ नो जीविस्सइ ? पराजिणिस्सइ ? णो पराजिणिस्सइ ? काले णं कुमारे णं अहं जीवमाणं पासिजा ? ओहयमण. जाव झियाइ ॥१४॥ छायाततः खलु तस्याः काल्या देव्या अन्यदा कदाचित् कुटुम्बजागरिकां जाग्रत्या अयमेतद्रूपः आध्यात्मिकः यावत् समुदपद्यत-एवं खलु मम पुत्रः कालकुमारः त्रिमिदन्तिसहस्रैः यावत् उपयातः तन्मन्ये किं जेष्यति ? न जेष्यति ? जीविष्यति ? न जीविष्यति ? पराजेष्यते ? न पराजेष्यते ? कालं खलु कुमारम् अहं जीवन्तं द्रक्ष्यामि ? अपहतमनःसंकल्पा यावत् ध्यायति ॥१४॥ टीका'तएणं तीसे ' इत्यादि । ततः युद्धप्रवर्तनानन्तरम् अन्यदा कदाचित् एकस्मिन् दिने कुटुम्बजागरिकां-कुटुम्बः स्वजनवर्गः पोष्यवर्गादिस्तदर्य ग्यारहवें अंशके भागी राजा कूणिकके साथ 'रथमुशल ' संग्राम में उपस्थित हुआ ॥ १३ ॥ 'तएणं तीसे' इत्यादि. संग्राम आरम्भ होनेपर इधर एक समय कुटुम्बजागरणा करती हुई काली અગીયારમા ભાગના ભાગીદાર રાજા કૃણિકની સાથે “રથમુશલ” સંગ્રામમાં उपस्थित थया. (13) 'तएणं तीसे' त्याह સંગ્રામને આરંભ થતાં એક વખત કુટુંબ-જાગરણ કરતી કાલી શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy