SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सुन्दरबोधिनी टीका कालीरानी के विचार तत्र कूणिकेन सह कालः स्वबलसमन्वितः रथमुशलसङ्ग्राममुपयातः, इत्याशयकं सूत्रमाह-'तएणं से काले' इत्यादि । मूलम्तएणं से काले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं, तिहिं रहसहस्सेहिं, तिहिं आससहस्सेहिं, तिहिं मणुयकोडीहिं गरुडवूहे एक्कारसमेणं खंडेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए ॥ १३॥ छायाततः खलु स कालः कुमारः अन्यदा कदाचित् त्रिभिर्दन्तिसहस्रः त्रिभी रथसहस्रैः, त्रिभिरश्वसहस्रैः त्रिभिर्मनुजकोटिभिः गरुडव्यूहे एकादशेन खण्डेन कूणिकेन राज्ञा सार्द्ध रथमुशलं सङ्ग्रामम् उपयातः ॥ १३॥ टीका'तएणं से' इत्यादि-ततः समिनिर्णयानन्तरं सा=असौ प्रथमः कालः कालकुमारः अन्यदा=अन्यस्मिन् कदाचित् कस्मिंश्चित् समये त्रिभिः= त्रिसंख्यकैः, दन्तिनां हस्तिनां सहस्राणि-दन्तिसहस्राणि तैस्तथा, त्रिभी रथसहस्रैः, त्रिभिरश्वसहस्रैः, त्रिभिर्मनुजकोटिभिः सह गरुडव्यूहे एकादशेन वहां कूणिकके साथ कालकुमार अपनी सेना लेकर रथमुशल संग्राममें उपस्थित हुए, इस आशयका सूत्र कहते हैं-' तएणं से काले' इत्यादि. संग्रामके निश्चित होजानेके पश्चात् वह कालकुमार नियत समयपर तीन २ हजार हाथी-घोडे-रथ आदि, एवं तीन करोड पैदल सेनाको लेकर गरुडव्यूहमें, ત્યાં કૂણિકની સાથે કાલકુમાર પોતાની સેના લઈને રથમુશલ સંગ્રામમાં उपस्थित थया. मी भतरमतुं सूत्र ४ छ-'तएणं से काले' त्याहि. સંગ્રામને નિશ્ચય થઈ ગયા પછી તે કાલકુમાર નિશ્ચિત વખતે ત્રણ ત્રણ હજાર હાથી ઘોડા રથ આદિ અને ત્રણ કરોડ પાયદળ સેનાને લઈને ગરૂડ બૃહમાં શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy