SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७७ सुन्दरबोधिनी टीका कालोरानीके विचार जागरिकां-जागरणमिन्द्रियैर्विषयज्ञानयोग्यावस्थां जाग्रत्याः प्रामुवत्याः, तस्याः काल्या देव्याः अयम् एषः एतद्रूपः वक्ष्यमाणलक्षणः आध्यात्मिकः= आत्मविषयो विचारः वृक्षस्याऽङ्कुर इव, यावत्करणात्-" चिंतिए, कप्पिए, पत्थिए, मणोगए संकप्पे" इति संगृह्यन्ते, तदनु चिन्तितः पुनः पुनः स्मरणरूपो विचारः द्विपत्रित इव, ततः कल्पितः स एव व्यवस्थायुक्तः पुत्रविषयको विचारः पल्लवित इच, प्रार्थितः स एव इष्टरूपेण स्वीकृतः पुष्पित इव, मनोगतः संकल्पः मनसि इष्टरूपेण निश्चयः फलित इव समुदयद्यत-जातः । महारानीके हृदयमें वृक्षके अङ्करसमान ‘आध्यात्मिक' अर्थात् आत्मविषयक विचार उत्पन्न हुआ। वह-'चिंतित' अर्थात् बारबार स्मरणसे 'द्विपत्रित' के समान, 'कल्पित ' वही पुत्रविषयक विचार व्यवस्थायुक्त होनेसे — पल्लवित ' के समान, 'प्रार्थित ' मनमें विचार स्वीकृत होजानेके कारण ‘पुष्पित 'के समान, 'मनोगत संकल्प' वही इष्ट रूपसे मनमें निश्चित होजानेके कारण — फलित' के समान अवस्थाको प्राप्त हुआ । भावार्थसंग्रामके प्रारम्भ होजाने पर महारानी कालीके हृदयमें पुत्र स्नेहके कारण एक મહારાણીના હૃદયમાં વૃક્ષના અંકુરની પેઠે “આધ્યાત્મિક” અર્થાત્ આત્મવિષયક વિચાર ઉત્પન્ન થશે. તે “ચિંતિત =અર્થાત્ વારંવાર સમરથી દ્વિપત્રિત સમાન, “કપિત ”તે પુત્ર વિષે વિચાર વ્યવસ્થાયુક્ત થવાથી પલ્લવિતના સમાન, “પ્રાર્થિત ”=મનમાં વિચારને સ્વીકાર થઈ જવાથી પુષિતના સમાન, મનોગત સંક૯પ =તે ઈષ્ટ રૂપથી મનમાં નિશ્ચય થઈ જવાથી ફલિતના સમાત અવસ્થાને પ્રાપ્ત થયો. भावार्थસંગ્રામ શરૂ થઈ જતાં મહારાણી કાલીના હૃદયમાં પુત્ર-નેહના કારણે શ્રી નિરયાવલિકા સૂત્ર
SR No.006357
Book TitleAgam 19 Upang 08 Niryavalika Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1948
Total Pages482
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy