SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ६ दिनरात्रिवृद्धिहानिनिरूपणम् ७७ 'जयाणं मूरिए' यदा-यस्मिन्काले खलु सूर्यः 'सवमंतराभो मंडलाओ सव्वबाहिरं मंडलं उवसंकमिता' सर्वाभ्यन्तरमण्डलात् सर्वेबाह्यमण्डलमुपसंक्रम्य-सम्प्राप्य चार-गति चरतिकरोति 'तया णं सव्वभंतरं मंडलं परिहाय' सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्य ततः परस्मात् द्वितीयान्मण्डलादारभ्येत्यर्थ, 'एगे गं तेसीए णं राईदियसएणं' एकेन त्र्यशीतेन रात्रिदिवशतेन त्र्यशीतेन-त्र्यशीत्यधिकेन रात्रिंदिवाना महोरात्राणां शतेनेत्यर्थः 'तिणि छावढे एगसहिभागमुहु तसए' त्रीणि षट् षष्टानि षट्पष्ट यधिकानि मुहकपष्टिभागशतानि 'दिवसखेत्तस्स निव्वुद्धता' दिवसक्षेत्रस्य निवद्धर्य षट्पष्ट यधिकत्रिशतमुहूत्र्तकषष्टिभागै वित्प्रमाणक क्षेत्रं गम्यते तावन्मात्रं क्षेत्रं हापयित्वा परित्यज्येत्यर्थः रियणिखेत्तस्स अभिबुद्धता' तावदेव क्षेत्र रजनी क्षेत्रस्याभिवद्धर्य-वृद्धिं नीत्वा 'चारं चरइत्ति' चारं गतिं चरतिकरोतीति. अयं भाव:-दक्षिणायनसम्बन्धि ज्यशोत्यधिकमण्डलेतु प्रत्येक हीयमान भाग द्वयस्य त्र्यशीत्यधिकशतगुणनेन षट् षष्टयधिकत्रिशतराशि रुपपद्यते इति तावदेव रजनिचारं चरई' अब सूत्रकार समस्त मंडलों में मुहूर्त भागों की हानि और वृद्धि का प्रमाण बताते हुए कहते हैं-जब सूर्य सर्वाभ्यन्तर मंडल से सर्वबाह्य मण्डल पर आकर के गति करता है 'तयाणं सव्वभतरं मंडलं परिहाय उस समय वह सर्वाभ्यन्तर मंडल की हद करके-मर्यादा करके इसके बाद द्वितीय मंडल की मर्यादा करके 'एगेणं तेसीएणं राइंदियसएणं तिण्णिच्छावढे एगसहिभागमुहु तसए दिवसखे तस्स निवुड्डे ता रयणिखे तस्स अभिबुद्धे ता चारं चरई' १८३ रातदिनों के ३६६ मुहुर्त - भाग आदि होते हैं सो इतने मुहूर्त तो दिवसों में प्रदर्शितरीति कम और एक मुहूर्त के अनुसार हो जाते हैं और रात्रि में इतने मुहूर्त बढते जाते हैं । तात्पर्य यह है कि दक्षिणायन संबन्धी १८३ मंडलों में से प्रत्येक मंडल में २-२ भाग हीन होते जाते हैं सो इन दो का १८३ में गुणा करने से ३३६ राशि उत्पन्न होती है सो इतनी ही रजनि क्षेत्र में वृद्धि होती है હવે સૂત્રકાર સમસ્ત મંડળમાં મુહૂર્ત ભાગેની હાનિ અને વૃદ્ધિનું પ્રમાણ સ્પષ્ટ કરતાં કહે છે–જ્યારે સૂર્ય સર્વાત્યંતર મંડળમાંથી સર્વબાહ્ય મંડળ પર આવીને ગતિ કરે छ. 'तया णं सव्वब्भंतर मंडलं परिहाय' ते मते ते साक्ष्य तर भनी भयहि मनावान त्यार माह द्वितीय भजनी मर्याही रीत 'एगे णं तेसीएणं राइंदिवसएणं तिणि छावटे एगसद्रियभागमुह तसए दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिबुद्धे ता चार चर) ૧૮૩ રાત-દિવસના ૩૬૬ મુહૂર્ત ભાગ વગેરે થાય છે. તે આટલા મુહર્ત તે દિવસમાં પ્રદર્શિત રીતિ કમ અને એક મુહૂર્ત મુજબ થઈ જાય છે અને રાત્રિમાં આટલા મુહુર્તી વધતા જાય છે. તાત્પર્ય આ પ્રમાણે છે કે દક્ષિણાયન સંબંધી ૧૮૩ મંડળમાંથી દરેક મંડળમાં ૨-૨ ભાગ હીન થતા જાય છે. તે આ બેને ૧૮૩ માં ગુણાકાર કરવાથી ૩૩૬ રાશિ ઉત્પન્ન થાય છે. તે આટલી જ રજનીક્ષેત્રમાં વૃદ્ધિ થય છે. હવે સૂત્રકાર જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy