SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७६ जम्बूद्वीपप्रज्ञप्तिसूत्रे खलु निश्चितम् एतेनानन्तरपूर्वी कोपायेन प्रतिमण्डलं दिवसरात्रसम्बन्धि मुहूर्त्तकषष्टिभाग वृद्धि हानिरूपेण 'णिक्खममाणे सूरिए' निष्क्रामन् दक्षिणाभिमुखं गच्छन् सूर्यः 'तयणंतराओ मंडलाओ' तदनन्तरान्मण्डलात् 'तयणंतरं मंडलं संकममाणे' तदनन्तरं मण्डलं संक्रामन —-गच्छन् यत्रस्थितः तदनन्तरं दक्षिणाभिमुखमपरं मण्डलं प्रतिगच्छन् सूर्यः 'दो दो एसभागमुहुतेहिं' द्वौ द्वौ मुहूत्कषष्टिभागौ ' एगमेगे मंडले' एकैकस्मिन् मण्डले प्रतिमण्डलम् इत्यर्थ: 'दिवसखित्तस्त निबुद्धेमाणे निबुद्धेमाणे' 'दिवससम्बन्धिनः क्षेत्रस्य निवर्द्धयन् नित्रर्द्धयन् - हापयन् हापयन् परित्यजन् परित्यजन् इत्यर्थः, तथा - ' रयणिखित्तस्म अभिवद्धेमाणे अभिवद्धेमाणे ' रजनीक्षेत्रस्य रात्रिसम्बन्धि व्याप्तक्षेत्रस्य द्वौ द्वौ मुहूर्तैकपष्ठिभागौ अभिवर्द्धयन् अभिवर्द्धयन एतावत्प्रमाणक वृद्धिम् - आधिक्यं कुर्वन् मुहूर्त्तकपष्टि भागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे न्यूनं कुर्वन्तावदेव रात्रिक्षेत्रेऽधिकं कुर्वन्नित्यर्थः 'सव्ववाहिरं मंडलं उवसंकमिता चारं चरइति' सर्वबाधं मण्डलमुपसंक्रम्य - सम्प्राप्य चारं गतिं चरति - करोति इति ॥ " सम्प्रति- सर्व मण्डलेषु मुहूर्त्त भागानां हानि वृद्धि सर्वाग्रं दर्शयितुमाह- 'जया' इत्यादि, लिए- ' एवं खलु एएणं उवाएणं' इस प्रदर्शित पद्धति के अनुसार प्रतिमण्डल पर दिवस एवं रात्रि सम्बन्धी भागद्वय से जो कि एक जगह दिवस मेंहानिरूप हैं और रात्रि में वृद्धिरूप है इस तरह से हानि वृद्धि करता हुआ सब दक्षिण की ओर गमन करता है-अर्थात् तदन्तर मण्डल पर जाने के लिये दक्षिणाभिमुख होता है तब 'दो दो एगसट्टिभागमुहुत्तेहिं एगमेगे मंडले दिवस खितस्स निबुद्धेमाणे २' वहां पर दिवस का प्रमाण भाग भाग रूप से कमती २ हरएक मंडल पर होता जाता है तथा 'रयणिखित्तस्स अभिवद्वेमाणे' प्रतिमंडल में रात्रिका प्रमाण भागो भाग बढता जाता है इस तरह 'सव्व बाहिरं मंडलं उवसंकमिता चारं चरइ' सूर्य आभ्यन्तर मण्डलों से निकलता हुआ सर्वबाह्य मंडल पर पहुंच कर अपनी गति करता है । 'जया णं सूरिए सव्वभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता પ્રદર્શિત પદ્ધતિ મુજબ પ્રતિમ`ડળ પર ક્રિસસ તેમજ રાત્રિ સબંધી ભાગદ્રયથી કે જે એક સ્થાને દિવસમાં હાનિરૂપ છે અને રાત્રિમાં વૃદ્ધિરૂપ છે, આ પ્રમાણે હાનિ-વૃદ્ધિ કરતા દક્ષિણ તરફ ગમન કરે છે. અર્થાત્ તદન તરમંડળ પર જવા માટે દક્ષિણાભિમુખ थाय छे. 'दो दो एगस विभाग मुहु तेहि एगमेगे मंडले दिवसखितस्स निबुद्धेमाणे २' त्यां દિવસનુ પ્રમાણ ભાગ ભાગ રૂપ કરતાં અલ્પ-અલ્પ દરેક મડળ પર થઈ જાય छे. ते 'रयणिखि तस्स अभिवद्धेमाणे' प्रतियउजमां रात्रिनु प्रमाणु हो लाग हो लाग बधी लय छे, या प्रमाणे 'सव्वबाहिर मंडलं उवसंकमिता चार चरइ' सूर्य आल्यांतर - માંથી નીકળતા સ`બાહ્ય મડળ પર પહાંચીને પેાતાની ગતિ કરે છે. 'जया णं सूरिए सव्वभंतराओ मंडलाओ सव्वबाहिर मंडलं उवसंकमित्ता चार चर જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy