SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ _ जम्बूद्वीपप्रज्ञप्तिसूत्रे मुपसंक्रम्य चारं चरतीति । यदा खलु सूर्यः सर्वाभ्यन्तरात् मंडलात् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु सर्वाभ्यन्तरमंडलं प्रणिधायैकेन त्र्यशीतेन रात्रिंदिवशतेन त्रिणि षट् षष्ठानि एक षष्ठिभागमुहूर्तशतानि दिवसक्षेत्रस्य निवद्धर्य रजनीक्षेत्रस्याभिवर्य चारं चरतीति । यदा खलु भदन्त सूर्यः सर्वबाह्यमंडलमुपसंक्रम्य चारं चरति तदा खलू कि महालयो दिवसः किं महालया रात्रि भवति गौतम ! तदा खलू समकाष्ठा प्राप्ता उत्कर्षकाऽ. ष्टादशमुहूर्त्ता रात्रिर्भवति जधन्यको द्वादशमुहूत्र्ती दिवसो भवति इति, एषः खलू प्रथम: षण्मास एतत् खलु प्रथमस्य षण्मासस्य पर्यवसानम् । अथ प्रविशन सूर्यः द्वितीयं पण्मासअय मानः प्रथमे अहोरात्रे बाह्यानन्तरं मंडलमुपसंक्रम्य चारं चरति, यदा खलु भदन्त सूर्योबाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु किं महालयो दिवसो भवति किं महालया रात्रि भवति ? गौतम ! अष्टादशमुहूर्त्ता रात्रि भवति द्वाभ्यामेकषष्ठिभागमुहूर्ताभ्यामूना: द्वादशमुहूत्तों दिवसो भवति द्वाभ्यामे कषष्ठिभागमुहूर्ताभ्यामविकः अध प्रविशन् सूर्यों द्वितीयेऽहोरात्रे बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, यदा खलु भदन्त सूर्यों बाह्यत्तीयमण्डल मुपसंक्रम्य चारं चरति तदा खलु किं महालयो दिवसो भवति किं महालया रात्रि भवति गौतम ! तदा खलु अष्टादश मुहूर्ता रात्रि भवति चतुभिरेकषष्ठिभागमुहर्तरूना द्वादशमुहूत्तों दिवसो भवति चतुर्भिरेकषष्ठिभागमुहूर्तेरधिक इति एवं खल्वे तेनोपायेन प्रविशन् सूर्यः तदनंतरान्मंडलात्तदनन्तरं मंडलं संक्रामन् संक्रामन् द्वौ द्वावेकषष्ठिभाग मुहूत्तौ एकैकस्मिन् मंडले रजनीक्षेत्रस्य निवर्द्धयन् निवर्द्धयन् दिवसक्षेत्रस्यामिवर्द्धपन अभिवर्द्धयन् सर्वाभ्यन्तरं मंडकमुपसंक्रम्य चारं चरतीति । यदा खलु भदन्त ! सूर्य: सर्वबाह्यात मंडलात सर्वाभ्यन्तरं मंडलमुपसंक्रम्य चारं चरति तदा खलु सर्वबाह्य मंडलं प्राणिधाय एतेन व्यशीतेन रात्रि दिवसशतेन त्रीणि षट्षष्ठि एक पष्ठिभाग मुहूर्तशतानि रजनिक्षेत्रस्य निवृद्धय दिवस क्षेत्रस्यामिवद्धर्थ चारं चरति एषः खलु द्वितीयः षण्मासः एतत् खलु द्वितीय पण्मासस्य पर्यवसानं एषः खलु आदित्यः संवत्सरः एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ।। सू०६॥ टीका-'जयाणं भंते ! मरिए' यदा खलु-यस्मिन् समये किल भदन्त ! सूर्यः सरति गच्छति आकाशे इति सूर्यः अथवा-सुवति कर्मणि तत्तत्कार्ये लोकान् इति सूर्यः, अथवा अहोरात्रस्य व्यवस्था संपादिता भवति तदभावेऽहोरात्र व्ववस्थाया असंभवापत्ते रिति एतादृशः सूर्यों भगवान् यस्मिन् समये 'सव्वभंतरं मंडलं उवसंकमिता' सर्वाभ्यन्तरं मण्डलमुपसंक्र 'जयाणभंते ! सूरिए सव्वभंतरं मंडलं उवसंकमित्ता' इत्यादि टीकार्थ-गौतम स्वामी ने इस सूत्र द्वारा प्रभु से ऐसा पूछा हैं-'जया णं भंते ! सूरिए सव्वभंतरं मंडलं' हे भदन्त ! सूर्य जिस समय सर्वाभ्यन्तर मण्डलको 'जयागं भंते ! सूरिए सव्वभंतर मंडलं उवसंकमित्ता' इत्यादि साथ-गीतमस्वामी । सूत्र 3 प्रभुने तना प्रश्न 'जयाणं भंते ! सूरिए सव्वभंतर मंडलं' & REG! सूर्य २ समये सत्य-त२ भने त જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy