SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ६ दिनरात्रिवृद्धिहानिनिरूपणम् ६७ दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ । जया णं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ, तया गं के महालए दिवसे भवइ के महालिया राई भवइ, गोयमा ! तया णं अटारस मुहुत्ता राई भवइ चउहिं एगसटिभागमुहत्तेहिं ऊणा दुवालस मुहुत्ते दिवसे भवइ चउहिं एगसद्विभागमुहत्तेहिं अहिए ति। एवं खल्लु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे दो दो एगसटिभागमुहुत्तेहिं एगमेगे मंडले रयणिखेत्तस्स निबुद्धेमाणे निबुद्धमाणे दिवसखेत्तस्स अभिबुद्धेमाणे अभिबुद्धमाणे सव्वभंतरं मंडलं उबसंकमित्ता चारं चरइ ति। जया णं भंते ! सूरिए सव्ववाहिराओ मंडलाओ सव्वभंतरं मंडल उवसकमित्ता चारं चरइ तयाण सव्वबाहिरं मंडलं पणिहाय तेसीए णं राइंदिवसेणं तिण्णि छाव? एगसटिभागमुहुत्तसए रयणिखेत्तस्स णिव्बुद्धेत्ता दिवस. खेत्तस्स अभिववेत्ता चारं चरइ एसणं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एसणं आइचस्स संवच्छरस्स पज्जवसाणे पण्णत्ते ॥सू० ६॥ छाया-यदा खलु भदन्त सूर्यः सर्वाभ्यन्तरम डलमुपसंक्रम्य चारं चरति तदा खलु किं महालयो दिवसः किं महालया रात्रि भवति ? गौतम ! तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षको. ऽष्टादशमुहूतौ दिवसो भवति, जयन्यिका द्वादशमुहर्ता रात्रि भवति । अथ निष्क्रामन् सूर्यो नवं संवत्सरमयमानः प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति । यदा खल भदन्त सूर्योऽभ्यन्तरानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खल्लु किं महालयो दिवस: किं महालया रात्रि भवति ? गौतम ! तदा खलु अष्टादश मुहूर्तो दिवसो भवति द्वाभ्यामेकषष्ठिभागमुहूर्ताभ्यामूनः, द्वादशमुहूर्ता रात्रि भवति द्वाभ्यामेकषष्ठिभाग मुहूर्ताभ्यामधिकेति । अथ निष्क्रामन् सूर्यो द्वितीयेऽहोरात्रे यावत् चारं चरति तदा खलु किं महालयो दिवस: किं महालया रात्रि भवति गौतम ! तदा खलु अष्टादशमुहूर्तो दिवसो भवति चतुभिरेकषष्ठि. भागमुहूर्ता रात्रि भवति चतुर्भिरेक षष्ठिभाग मुहर्ते रधिकेति एवं खलु एतेनोपायेन निष्क्रामन् सूर्यः तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् द्वौ द्वावेकषष्ठिभागमुहूर्तावेकैकस्मिन् मंडले दिवसक्षेत्रस्य निवर्द्धयन् निवर्द्धयन् रजनिक्षेत्रस्याभिवर्द्धयन् अभिवर्द्धयन् सर्वबाहामंडल જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy