SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्रे च चतुरुत्तराणि योजनशतानि चतुरधिकानि त्रीणि योजनशतानीत्यर्थः । 'दूगुणालीसं च सद्विभाए जोयणस्स' एकोनचत्वारिंशच षष्ठिभागान् योजनस्य 'एगमेगेणं मुहुत्तेणं गच्छइ' एकैकेन मुहर्तेन गच्छतीति तद्यथा-अत्र खलु बाह्यतृतीयमण्डले परिरयपरिमाणं प्रयोलक्षाः अष्टादशसहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ अस्य च षष्ठिसंख्यया भागे हते लब्धं यथाकथितमत्र मंडले मुहूर्त्तगति प्रमाणमिति । संप्रति दृष्टिपथप्राप्ततां दर्शयितुमाह-'तयाणं इहगयस्स' इत्यादि, 'तयाणं इहगयस्स मणुसस्स' तदा तस्मिन् काले खलु इह भरतक्षेत्रगतानां मनुष्याणाम् 'एगाहिएहि बत्तीसा जोयणसहस्से हि' एकाधिकै वात्रिंशता योजनसहस्रैः ‘एगूणपण्णाए य सहिभाए हिं जोयणस्स' एकोनपंचाशता च षष्ठिभागै योजनस्य 'सद्विभागं च सद्विधा छित्ता' एकं च पष्ठिभागमेक षष्ठिधा छित्त्वा 'तेवीसाए चुणिया भागेहि त्रयोविंशत्या चूर्णिकाभागः 'रिए' सूर्यः 'चक्खुप्फासं हव्वमागच्छइ' चक्षुः स्पर्श दृष्टिपथप्राप्ततां चक्षुर्विषयतामित्यर्थः हव्वं शीघ्रमा'पंच पंच जोयणसहस्साई' पांच पांच हजार योजन 'तिनि य चउरुत्तरे जोयणसए' तीनसो चार योजन 'दुगुणालीसं च सद्विभाए जोयणस्स' एक योजन का साठिया उनचालीसवां भाग 'एगमेगेणं मुहुत्तेणं गच्छइ' एक मुहूर्त में जाता है। यह इस प्रकार-इस बाह्य तीसरे मंडल में परिधि का परिमाण तीन लाख अठारह हजार दोसो उभासी ३१८२७९ इस को साठ की संख्या से भाग देने पर पूर्वोक्त यथा कथित मुहूर्त गति का प्रमाण इस मंडल का मिल जाता है। अब दृष्टिपथ में प्राप्तता दिखाने के लिए कहते है-'तयाणं इहगयस्स मणुसस्स' उस समय इस भरतक्षेत्र में रहे हुए मनुष्यों का 'एगाहिएहिं बत्तीसा जोयण सहस्तेहिं बत्तीस हजार एक योजन 'एणूणपन्नाए य सटिभाएहि जोयणस्स' एक योजन का साठिया उनपचासवां भाग 'सटिभाणं च सद्विधा छित्ता' एक साठ का भाग को साठ से छेदकर 'तेवीसाए चुणिया भागेहिं तेवीस चर्णिका यो- 'दुगूणालीसं च सद्विभाए जोयणस्स' मे४ योजने। सा6ि41 मायाजीसभा माग ‘एगमेगेणं मुहुत्तेणं गच्छई' २ मुहूत माय छे. २॥ प्रभा २ मा alon ममा પરિધિનું પરિમાણ ત્રણ લાખ અઢાર હજાર બસે અગણ્યાસી ૩૧૮ર૭૯ છે. તેને સાઠની સંખ્યાથી ભાગવાથી પૂર્વોક્ત યથાકથિત મુહૂર્તગતિનું પ્રમાણ આ મંડળ નું મળી આવે છે. वेष्टय प्राप्तता मतावाने भाटे ४ छ-'तयाणं इहगयस्स मणुसस्स' ते समये । १२तक्षेत्रमा २९सा मनुष्याने 'एगाहिएहिं वत्तीसा जोयणसहस्सेहि' त्रास २ २ ४ यमन 'एगूणपन्नाए य सद्विभाएहिं जोयणस्स' मे योजना साडिया सा५यास मा 'सट्ठिभागंच सद्विधा छित्ता' मे साउन मागने साथी छेदीन 'तेवीसाए चुण्णिया भागेहिं' तेवीस यू४ि मा ४२वायी 'सूरिए' सूर्य 'चक्खुप्फास हव्व માળ૪' શીઘ ચક્ષુગોચર થઈ જાય છે. તે આ પ્રમાણે છે આ બાહ્ય ત્રીજા મંડળમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy