SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू०५ मुहूर्तगतिनिरूपणम् गच्छतीति तयथा- अत्र खलु बाह्यतृतीयमंड ले दिवसो द्वादशमुहूर्त प्रमाण चतुर्भिर्मुहूर्तेक पष्ठिभागैरधिकः तस्याद्ध षट्रमुहूर्ताः द्वाभ्यामेक षष्ठिभागाम्याम अधिकाः सामस्त्येनैकषष्ठिभागकरणाथै षडषि मुहूर्ता एकषष्ठिसंख्यया गुण्यन्ते गुणनानन्तरं तत्र द्वावेकषष्ठिभागौ प्रक्षि प्येते ततो भवंति त्रीणि शतानि अष्ट षष्ठयधिकानि एकषष्ठिमागानाम् ३६८, ततोऽस्मिन् तृतीयमंडले यत् परिधिपरिमाणं त्रयोलक्षा अष्टादशसहस्राणि द्वेशते एकोनाशीत्यधिक ३१८२७९ एतत् त्रिभिः शतैरष्टषष्ठयधिक गुण्य ते जाता एकादशकोटयः एकसप्ततिः शतसहस्राणि पविशतिः सहस्राणि षट्शतानि द्वि सप्तत्य धिकानि ११७१२६६७२ अस्य चैकषष्ठ्या गुणितया षष्ठया ३६६० भागे लब्धानि द्वात्रिंशत्सहस्राणि एकाधिकानि ३२००१ शेषं त्रीणि सहस्राणि द्वादशाधिकानि ३०१२ तेषां पष्ठिभागानयनार्थमेकषष्ठया मागे हृते लब्धा एकोनपंचाशत् षष्ठिभागा एकस्य षष्ठिभागस्य सम्बन्धिनः त्रयोविंशतिच्चूर्णिकाभागा इति । संप्रत्यत्रापि चतुर्थमंडलादिष्वति देश दर्शयितुमाह-एवं खलु एएणं उवाएणभाग करने से 'सूरिए सूर्य 'चक्खुप्फासं हव्यमागच्छई' शीघ्र ही चक्षुगोचर आता है। यह इस प्रकार से है-इस बाह्य तीसरे मंडल में दिवस बारह मुहूर्त प्रमाण का है-एवं साठिया चार मुहूर्त अधिक होता है। उसका आधा छ महत साठिया दो मुहूर्त अधिक है। उसका एकसाठयां भाग करने के लिए छहों मुहूर्त एकसाठ की संख्या से गुणा किया जाता है । गुणा करने पर उसमें एकसाठिया दो भाग का प्रक्षेप करने पर तीनसो अडसठ इकसठ भागों का ३६८. तत्पश्चातू इस तीसरे मंडल में जो परिधि का परिमाण तीन लाख अठारह हजार दोसो उन्नासी ३१८२७९ इसको तीनसो अडसठ से गुणा करने पर ग्यारह करोड इकोत्तर लाख छच्चीस हजार छसो बहतर ११७ २६६७२ होता है। इसको एकसठ से गुणा कर के ३६६० से भाग देने से बत्तीस हजार और एक ३२०००१ आता है, तीन हजार बारह ३०१२ शेष बचता है । उसका साठ का भाग लाने के लिए इकसठ से भाग देने से साठिया उनपचास एक साठ का तेवीस चूर्णिका भाग लब्ध हाता है। દિવસ બાર મુહૂર્ત અને સાઠિયા ચાર મુહૂર્ત પ્રમાણને છે. તેના અર્ધા છ મુહર્ત અને સાઠિયા બે મુહૂર્ત છે. તેના એકસાઠ ભાગ કરવા માટે છ એ મુહૂર્તને એકસાઠથી ગણવામાં આવે છે, ગુણીને તેમાં એકસાઠિયા બે ભાગને પ્રક્ષેપ કરવાથી ત્રણસે અડસઠ એકસઠ ભાગ ૩૬૮ થાય છે આ ત્રીજા મંડળમાં પરિધિનું પરિમાણ જે ત્રણ લાખ અઢારહજાર બસે અગણ્યાસી ૩૧૮૨૭૯ થાય છે તેને ૩૬૮ થી ગુણવાથી અગ્યાર કરેડ એકેતેર લાખ છવ્વીસ હજાર છસો બોતેર ૧૧૭૧૨૬૬૭૨ થાય છે. આને એકસાઠથી ગુણીને ૩૬૬૦ થી ભાગવાથી બત્રીસહજાર ને એક ૩૨૦૦૧ આવે છે ત્રણહજાર બાર ૩૦૧૨ શેષ વધે છે. તેને સાઠમો ભાગ લાવવા માટે એકસઠથી ભાગવાથી સાઠિયા ઓગણપચાસ 3 એક સાઠના તેવીસ ચૂર્ણિકા ભાગ લબ્ધ થાય છે. જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy