SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० ५ मुहूर्तगतिनिरूपणम् ६१ षष्ठिभागाः ३९ एकस्य च षष्ठिभागस्य सम्बन्धिनः षष्ठिरेक षष्ठिभागा । इति । सम्प्रति तृतीयमंडले संचरिष्णुः सूर्यस्य मुहूर्तगतिप्रमाणं दर्शयितुमुपक्रमते 'से पविसमाणे सरिए' अथ द्वितीयमंडलप्रवेशादनन्तरम् प्रविशन् जम्बूद्वीपाभिमुखं गच्छन् सूर्यः 'दोच्चंसि अहोरसि' द्वितीये अहोरात्रे उत्तरायणसत्के इत्यर्थः, 'बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ' बाह्यं तृतीयमण्डलमुपसंक्रम्य चारं गतिं चरति करोति ततः किं भवति तत्राह-जयाणमित्यादि, 'जयाणं भंते सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ' यदा यस्मिन्काले खलु भदन्त बाह्य तृतीयमण्डलमुपसंक्रम्य चारं गतिं चरति करोति 'तया गं एगमेगेणं मुहत्तेणं केवइयं खेतं गच्छइ तदा तृतीयमंडलसंक्रमणकाले खलु एकैकेन मुहर्तेन खल कियत् प्रमाणकं क्षेत्रं गच्छतीति प्रश्नः भगवानाह-गोयमेत्यादि 'गोयमा' हे गौतम ! 'पंच पंचजोयण सहस्साई' पंच पंचयोजन सहस्राणि 'तिणि य चउरुत्तरे जोयणसए' त्रीणि करने पर साठिया उनचालीस भाग लब्ध होता है और एक साठ भाग के साठवां भाग होता है। अब तीसरे मंडल में संचहिष्णु सूर्य की गति के प्रमाण को कहनेका प्रारंभ करते हैं-'से पविसमाणे सूरिए' दूसरे मंडल में प्रवेश करने के पीछे जंबूद्वीप के सन्मुख गमन करता हुवा सूर्य 'दोच्चंसि अहोरत्तंसिं' दूसरे अहोरात्र में 'बाहितच्चं मंडलं उवसंकमित्ता चारं चरइ' बाह्य तीसरे मंडल में जाकर गति करता है । उससे क्या होता है सो बताते हैं-'जया णं भंते ! सूरिए घाहिरतच्चं मंडलं उवसंकमित्ता चारं चरई' हे भदन्त ! जिस काल में सूर्य बाह्य तीसरे मंडल में जाकर गति करता है-'तयाणं एगमेगेणं मुहत्तेणं केवइयं खेतं गच्छ' तब तीसरे मंडल के संक्रमण काल में एक एक मुहूर्त में कितने प्रमाण क्षेत्र में गमन करता है ? इस प्रश्न के उत्तर में प्रभुश्री कहते हैं-'गोयमा ! हे गौतम ! મળતી નથી તેથી સાઠનો ભાણ લાવવા માટે એકસાઠથી ભાગ કરવાથી સાઠિયા એગણચાળીસ ભાગ લબ્ધ થાય છે, અને એકસઠ ભાગને સાઠમે ભાગ થાય છે, હવે ત્રીજા મંડળમાં સંચાર કરનાર સૂર્યની મુહૂર્તગતિનું પ્રમાણ કહેવાને પ્રારંભ ४२ छ-'से पविसमाणे सूरिए' मी में प्रवेश ४ा पछी पूदीपनी सन्मुस गमन तो सूर्य 'दोच्चंसि अहोरत्तसि' ilon महाराभा 'बाहिरतच्चं मंडलं उबसंक. मित्ता चार चरइ' मा श्री भ गति ४२ छे, मेनाथी शुथाय छ ? से मतावे छे-'जयाणं भंते ! सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चार चरइ' है भगवन् ! न्यारे सूर्य मा श्री म म ४४२ गति २ छ, 'तयाणं पगमेगेणं मुहुत्तेणं केवइयं खेत्तं જીરુ' ત્યારે ત્રીજા મંડળના સંક્રમણ કાળમાં એક એક મુહૂર્તમાં કેટલા પ્રમાણવાળા क्षेत्रमा गमन ४२ छ ? मा प्रश्न उत्तरमा प्रमुश्री गौतभस्वाभान हे छे-गोयमा ! 'पंच पंच जोयण सहस्साई' पांय पांय २ यो- 'तिन्निय चउरुत्तरे जोयणसए' से यार જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy