SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४५४ जम्बूद्वीपप्रज्ञप्तिसूत्रे रसहिं इक्वी सेहिं जोयणसएहि' एकादशभिरेकविंशत्यधिकै योजनशतैः 'अबाहाए जोइसं चार चरई' अबाधया ज्योतिषं च ज्योतिश्चक्रं चारं चरतीति, अयं भावः-मन्दरपर्वतात् चक्रवालेनैकविंशत्यधिकानि एकादश योजनशतानि परित्यज्य चल ज्योतिश्चक्रं तारारूपं चरति अत्र प्रकरणात् जम्बूद्वीपगतमेव ज्योतिश्चक्रं ज्ञातव्यम्, अन्यथा-लवणसमुद्रादि गतज्योतिश्चक्रस्य मन्दरपर्वतादति दूरतरवर्तित्वेनोपयुक्तप्रमाणस्यासंभवप्रसङ्गात् इति तृतीयमबाधाद्वारम् ॥ ___ अथस्थिरं ज्योतिश्चक्रमलोकतः कियत्याऽबाधया अर्वागवतिष्ठते इति प्रष्टुं चतुर्थद्वारमाह-'लोगंताओण' इत्यादि, 'लोगताओ णं भंते' लोकान्ततः अलोकादितोऽर्वाकू खलु भदन्त ! 'केवइयाए अबाहाए' कियत्या-कियत्प्रमाणकया अबाधया 'जोइसे पन्नत्ते' ज्योतिष स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'एक्कारस एकारसेहिं जोयणसएहिं' एकादशभिरेकादशभि यॊजनशतैः, जगत्स्वाइसके उत्तर में प्रभु कहते हैं-'गोयमा ! इक्कारसहिं इक्कवीसेहिं जोयणसएहिं अबाहाए जोइसं चारं चरई' हे गौतम! ज्योतिषी देव सुमेरु पर्वतको ११२१ योजन दूर छोड कर गति करते हैं ! यहां जो ११२१ योजन सुमेरु पर्वत को छोड कर जोतिश्चक्र के चलने की बात कही गई है वह जम्बूद्वीपगत ज्योतिश्चक्र को लेकर कही गई है लवण समुद्रादिगत ज्योतिश्चक्र को लेकर नहीं कही गई क्यों कि लवण समुद्रगत ज्योतिश्चक्र सुमेरु पर्वत से बहुत ही अधिक दूरतरवर्ती है इस कारण ११२१ योजन का प्रमाण नहीं बन सकता है। ___ अबाधा तृतीय द्वार समाप्त । चतुर्थद्वार वक्तव्यता इस वक्तव्यता में गौतमस्वामी ने प्रभु से ऐसा पूछा है-'लोगंताओ णं भंते! केवइयाए अबाहाए जोइसे पन्नत्ते' हे भदन्त ! लोक के अन्त से-अलोक के पहिले कितनी अबाधा से ज्योतिश्चक्र स्थिर कहा गया है ? इसके उत्तर में प्रभुश्री कहते छे-'गोयमा ! इक्कारसहिं इक्कयोसेहिं जोयणसएहिं अबाहाए जोइसं चार चरई' गौतम ! તિષી દેવ સુમેરૂ પર્વતને ૧૧૨૧ જન દૂર છેડીને ગતિ કરે છે. અહીં જે ૧૧૨૧ જન સુમેરૂ પર્વતને છોડીને તિક્ષકના ચાલવાની વાત કહેવામાં આવી છે તે જમ્મુદ્વીપગત તિચક્રને લઈને કહેવામાં આવી છે. લવણસમુદ્રાદિગત જ્યોતિશ્ચકને લઈને કહેવામાં આવી નથી કારણ કે લવણસમુદ્રગત જ્યોતિશ્ચક સુમેરૂ પર્વતથી ઘણો જ વધારે રતરવતી છે. આ કારણે ૧૫૨૧ જનનું પ્રમાણ બની શકતું નથી, અબાધા તૃતીયદ્વાર સમાપ્ત છે यतुवार १तव्यता___प्रस्तुत परतव्यतामा श्रीगौतमस्वाभीमें प्रभुने मा प्रभारी ५७यु -'लोगताओ णं ण भंते ! केवइयाए अबाहाए जोइसे पन्नत्ते' 3 महन्त ! a४ना मन्तथी-महान पड़ता પહેલા કેટલી અબાધાથી જાતિથ્થક સ્થિર કહેવામાં આવ્યું છે ? આના ઉત્તરમાં પ્રભુ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy