SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू० २७ चन्द्रसूर्यादीनां ताराविमानोच्चत्वादिनि० ४५३ त्राणि अभिजिदादीनि परिवारः परिदारभूतान्येकैकस्य चन्द्रस्य भवति तथा 'छावट्ठिसहस्साई' षट्षष्टिः सहस्राणि 'णव य सया' नवशानि, 'पण्णत्तरा तारागण कोडाकोडीओ पण्णत्ता' पञ्चसप्तत्यधिकानि तारागणकोटाकोटी परिवारभूतानि प्रज्ञप्तानि-कथितानि षष्टिः सहस्राणि पञ्चसप्तत्युत्तराणि नवशतानि तारागण कोटिकोटीनां परिवारभूतानि एकैकस्य चन्द्रस्य भवन्तीत्यर्थः । यद्यप्यत्र एते महाग्रहादयः चन्द्रस्यैव परिवाररूपेण कथिताः तथापि सूर्यस्यापि इन्द्रत्वा देते एव ग्रहादयः परिवारतया ज्ञातव्याः समवायसूत्रे जीवाभिगम सूत्रादौ च तथैव दर्शनादिति द्वितीयं द्वारम् २ ॥ सम्प्रति तृतीयं द्वारं प्रष्टुमाह-'मंदरस्स णं भंते' इत्यादि, 'मंदरस्स गं भंते ! पवयस्स' मन्दरस्य-मेरुनामकस्य खलु भदन्त ! पर्वतस्य 'केवइयाए 'अबाहाए' कियत्या-कियत्प्रमाणकया अबाधया-बाधारहितया 'जोइस चारं चरई' ज्योतिषं चारं ज्योतिश्चक्रं चार गति चरति-करोति इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'इक्कापरिवाररूप भौमादिक महाग्रह ८८ हैं तथा-'अट्ठावीसइ णक्खता परिवारो अभिजित् आदि २८ नक्षत्र परिवाररूप है तथा 'छावहिसहस्साइं णवय सया पण्णत्तरा तारागण कोडा कोडीओ पण्णत्ता' ६६९७५ छयासठ हजार नौ सौ पिंचोत्तर तारागणों की कोटाकोटी परिवार भूत कही गई है यद्यपि यहां ये पूर्वोक्त महाग्रहादिक एक चन्द्र के परिवाररूप से कहे गये हैं फिर भी इन्द्र होने के कारण एक सूर्य के भी येही पूर्वोक्त ग्रहादिक परिवाररूप से कहे गये जानना चाहिये क्यों कि समवायाङ्गसूत्र में और जीवाभिगमसूत्र आदि में ऐसा ही कथन मिलता है। द्वितीय द्वार समाप्त । तृतीय द्वार का कथन'मंदस्स णं भंते ! पव्वयस्स केवइयाए अयाहाए जोइस चारं चरई' हे भदन्त ! ज्योतिषी देव सुमेरु पर्वत को कितनी दूर पर छोड कर गति करते हैं ? णक्खत्ता परिवारो' मलिort मा २८ नक्षत्र परिवार ३५ छे तथा 'छावटिसहस्साई णव य सया पण्ण तरा तारागण कोडाकोडीओ पण्णत्ता' ६१८७५ छ। २ नवस ५.याતેર તારાગણની કટાકોટી પરિવારભૂત કહેવામાં આવેલ છે. અલબત્ત અહીં આ પૂત મહાગ્રહાદિક એક ચન્દ્રના પરિવારરૂપે કહેવામાં આવ્યા છે તેમ છતાં ઈન્દ્ર હોવાના કારણે એક સૂર્યના પણ આજ પૂર્વોક્ત ગ્રહાદિક પરિવાર રૂપથી કહેવામાં આવ્યા છે એ પ્રમાણે જાણવું જોઈએ કારણ કે સમવાયાંગસૂત્રમાં તેમજ જીવાભિગમસૂત્ર આદિમાં આવું જકથન મળે છે. દ્વિતીયદ્વાર સમાપ્ત છે તૃતીયદ્વાર કથન'मंदरस्स णं भंते ! पव्वयस्स केवइयाए अबाहाए जोइसं चार चरई' 3 मत! તિષી દેવ સુમેરૂ પર્વતને કેટલે દૂર છોડીને ગતિ કરે છે? આના ઉત્તરમાં પ્રભુ કહે જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy