SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२४ जम्बूद्वीपप्रज्ञप्तिसूत्रे हस्तः पञ्चदश रात्रिदिवानि नयति चित्रा एक रात्रिन्दिवं नयति तदा खलु द्वादशा गलयौरुप्या छायया सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽसौ चरमोदिवस स्तस्मिंश्च खलु रेखास्थानि त्रीणि पदानि पौरुषो भवति । ग्रीष्माणां भदन्त ! द्वितीयं मास कतिनक्षत्राणि नयति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति, तद्यथा-चित्रा स्वाती विशाखा, चित्रा चतुदेश रात्रिंदिवं नयति स्वाती पञ्चदश रात्रि दिवं नयति विशाखा एकं रात्रिदिवं नयति तदा खलु अष्टाङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिश्च खलु दिवसे द्वेपदे अष्टाद्गुलानि पौरुषी भवति ग्रीष्माणां भदन्त ! तृतीयं मास कतिनक्षत्राणि नयन्ति ? गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथाविशाखा अनुराधा ज्येष्ठा मूलः, विशाखा चतुर्दश रात्रिदिवं नयति अनुराधा अष्टौ रात्रिंदिवं नयति ज्येष्ठा सप्तरात्रिंदिवं नयति, मूलः एक रात्रिदिवं नयति, तदा खलु चतुरङ्गुलपौरुष्या छायया सूर्योऽनुपर्यटते, तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिंश्च खलु दिवसे द्वे पदे चत्वारि चाइगुलानि पौरुषी भवति । ग्रीष्माणां भदन्त ! चतुर्थ मास कति नक्षत्राणि नयन्ति ? गौतम ! त्रीणि नक्षत्राणि नयन्ति, तद्यथा-मूलः पूर्वाषाढा, उत्तराषाढा, मूल श्चतुर्दश रात्रिंदिवं नयति पूर्वाषाढा पञ्चदश रात्रिंदिवं नयति उत्तराषाढा एक रात्रिंदिवं नयति तदा खलु पृतया समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलया स्वकायमनुरङ्गिन्या छायया सूर्योऽनुपर्यटते तस्य खलु मासस्य योऽसौ चरमो दिवस स्तस्मिंश्च खलु दिवसे रेखास्थानि द्वे पदे पौरुषी भवति । एतेषां खलु पूर्ववर्णितानां पदानाम् इयं संग्रहणी, योगो दैवतताराग्रं ग्रोत्रसंस्थान चन्द्ररवियोगः कुलं पूणिमाऽमावास्या नेतृच्छाया च बोद्धव्या ॥२॥ सू. २६॥ टीका-'वासाणं पढमं मास कइ णक्ख ता णयंति' वर्षाणां प्रथमं मास कतिनक्षत्राणि नयन्ति तत्र वर्षाणां वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथमं मास श्रावणलक्षणं मास कति 'वासाणं पढमं मासं कह णक्खत्ता गति' इत्यादि टीकार्थ-अब सूत्रकार स्वयं अस्तगमन द्वारा अहोरात के परिसमापक होने के कारणभूत मासपरिसमापक नक्षत्रों का कथन करते हैं-इसमें गौतमस्वामीने प्रभु से ऐसा पूछा है-'वासाणं पढमं मासं कति णक्खत्ता ऐति' हे भदन्त ! चार मास का जो वर्षकाल है उस वर्षाकाल के श्रावणमास रूप प्रथम मास के 'वासाणं पढमं मास क३ णक्खत्ता णेति' त्या6ि ટીકાઈ-હવે સૂત્રકાર સ્વયં અસ્તગમન દ્વારા અહોરાતના પરિસમાપક હોવાના કારણભૂત માસ પરિસમાપક નક્ષત્રનું કથન કરે છે આમાં ગૌતમરવામીએ પ્રભુને આ પ્રમાણે પૂછ્યું छे-'वासाणं पढमं मासं कति णक्खत्तःणेति' हे महन्त ! या२ भासन। २ वर्षा छेते વર્ષાકાળના શ્રાવણમાસ રૂપ પ્રથમ માસના કમશઃ પરિસમાપક સ્વયં અસ્તગમન દ્વારા જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006356
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages567
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy